Smāhitā Bhūmiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June, 2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

samāhitā bhūmiḥ

 

(0) samāhitā bhūmiḥ katamā?

 

uddānaṃ

 

uddeśas tadvyavasthānaṃ manaskāro nimittatā

sūtrāntasaṃgrahaś ceti vicitraḥ paścimo bhavet|

 

samāhitā bhūmiḥ samāsata uddeśato'pi, tadvyavasthānato'pi, manasikārapra[bhe]dato'pi, nimittaprabhedato'pi, sūtrāntasaṃgrahato'pi veditavyā|

 

(1.0) uddeśaḥ katamaḥ? samāsataḥ samāhitā bhūmiś caturvidhā, tadyathā dhyānaṃ vimokṣaḥ samādhiḥ samāpattiś
ca|

 

(1.1)dhyānaṃ katamat? catvāri dhyānāni: vivekajaṃ savitarkaṃ savicāram,

samādhijam avitarkam avicāram, niṣprītikam, upekṣāsmṛtipariśuddhaṃ ca|

 

(1.2) vimokṣaḥ katasmaḥ? aṣṭ[au] vimokṣāḥ: rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ|
adhyātmam a
[rūpasaṃ]jñī bahirdhā rūpāṇi paśyatīti dvitīyo vimokṣaḥ|
śubhaṃ vlmokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharatīti tṛtīyo

vimokṣaḥ| ākāśānantyāyatanam ... vijñāunāntyāyatanam ... ā[kiṃca]nyāyatanam... [nai]vasaṃjñānāsaṃjñāyatanam ... saṃjñāvedayitanirodhaṃ kāyena sākṣātkṛtyopasaṃpadya
viharatīty aṣṭamo vimokṣaḥ|

(1.3) samādhiḥ katamaḥ? sūnyatā, apraṇihitaḥ, ānimittaḥ| punas trayaḥ samādhayaḥ: savitarkaḥ savicāraḥ, avitarko vicāramātraḥ, avitarko'vicāraḥ| punas

 

(p125)

 

trayaḥ: parīttaḥ, mahadgataḥ, apramāṇaḥ, punas trayaḥ: prītisahagataḥ, sātasahagataḥ, upekṣāsahagataḥ, punar ekāṃśabhāvitaḥ samādhiḥ, ubhayāṃśabhāvitaḥ samādhiḥ(?) punaś catuḥsamādhibhāvanāsahagataḥ samādhiḥ|
punar āryaḥ

pañcajñānikaḥ samādhiḥ| punar āryaḥ pañcaṅgikaḥ
samādhiḥ| punar ārya eva samādhiḥ sopaniṣat sapariṣkāraḥ| punar vajropamaḥ
samādhiḥ| punaḥ śaikṣaḥ samādhiḥ
, aśaikṣaḥ samādhiḥ, naiva śaikṣo nāśaikṣaḥ samādhiḥ|

(1.4) samāpattiḥ katamā? pañca darśanasamāpattayaḥ, aṣṭāv abhibhvāyatana samāpattayaḥ, daśa kṛtsnāyatanasamāpattayaḥ, catasra ārūpyasamāpattayaḥ,

asaṃjñāsamāpattiḥ, nirodhasamāpattiś ca|

(2.0.0) tadvyavasthānaṃ katamat?

(2.0.1) kasmāt punar eṣaiva samāhitā bhūmiḥ, na punar yāpi kāmadhātau cittaikāgratā? yasmād eṣa samādhir
avipratisāraprāmodyaprītiprasrabdhisukhābhi-

 

(p126)

 

nirhṛtaḥ, na tu kāmāvacaraḥ| na ca punar nāsti
kāmadhātau samyagdharmopanidhyānam|

(2.1.0) tatra prathamaṃ dhyānaṃ pravivekaprītir ity
ucyate| tāṃ sākṣātkṛtya viharataḥ pañca dharmāḥ prahīyante
, tadyathā kāmopasaṃhitaṃ saumanasyam,

kāmopasaṃhitaṃ daurmanasyam, akuśalopasaṃhitaṃ saumanasyam, akuśalopasaṃhitaṃ daurmanasyam, akuśalopasaṃhitā copekṣā| pañcadharmā
bhāvanāpāripūriṃ gacchanti
: prāmodyam, prītiḥ, prasrabdhiḥ,

sukham, samādhiś ca|

(2.1.1.1) kāmopasaṃhitaṃ saumanasyaṃ katamat? pratilabhyamānān pratilabdhān upabhujyamānāṃś
ca pañca kāmaguṇān pratītya
, dṛṣṭaśrutānubhūtaṃś ca tan evānusmarato yat saumanasyam|

 

(p127)

 

(2.1.1.2) kāmopasaṃhitaṃ daurmanasyaṃ katamat? tān eva pañca kāmaguṇān alabhamānasya
tadupabhogaṃ vā punar alabhamānasya īabdhānāṃ vā hāniṃ vigamaṃ vināśaṃ pratītya
yad daurmanasyam|

(2.1.1.3) akuśalopasaṃhitaṃ saumanasyaṃ katamat? yathāpīhaikatyaḥ sahaiva sukhena sahaiva
saumanasyena prāṇātipātiko bhavati yāvan mithyādṛṣṭikaḥ|

(2.1.1.4) akuśalopasaṃhitaṃ daurmanasyaṃ katamat? yathāpīhaikatyaḥ sahaiva duḥkhena sahaiva
daurmanasyena prāṇātipātiko bhavati yāvan mithyādṛṣṭikaḥ|

(2.1.1.5) akuśalopasaṃhitopekṣā katamā? yathāpīhaikatyo rājā vā bhavati rājamātro vā
yo vā yasyādhipatir gurur vā gurusthānīyo vā
, sa ca svayaṃ

prāṇātipātikaṃ pāpaṃ na ka[r]jtu[kamo] bhavati, ājñāpuruṣais tu kriyamāṇam

 

(p128)

 

adhyupekṣate, na prativārayati, na vinaye sthāpayati, tadadhyupekṣayā ca tasya karmaṇaḥ kriyā
bhavati
, sa ca tat pratisaṃvedayate
karma
, na parokṣo bhavati;

[] copekṣākuśalam anuvitarkayato'nuvicārayatas
tadaprahāṇādhivāsanopasaṃhitā akuśale ca pracāre vartamānasya yāduḥkhāsukhā
vedanā|

(2.1.2.1) prāmodyaṃ katamat? ādiśuddhasya saṃbhārabhūmiṃ pariśuddhāṃ
vyavalokayato yad avipratisārapūrvikāttamanaskatā prāmodyaṃ saumanasyaṃ

cittakalyatā|

(2.1.2.2) prītiḥ katamā? yaḥ samyakprayogapūrvako harṣaḥ prītiḥ(?) saumanasyaṃ cittakalyatā|

 

(p129)

 

(2.1.2.3) prasrabdhiḥ katamā? dauṣṭhulyapagamāt kāyacittakarmaṇyatā|

(2.1.2.4) sukhaṃ katamat? tathā(?) karmaṇyacittasya(?) yat kāyikacaitasikam avyāvadhyasukhaṃ
vimuktisukham| yatpakṣyaṃ hi tad dauṣṭhulyam apagatam
, tebhya upakleśebhyo vimuktiḥ|

(2.1.2.5) samādhiḥ katamaḥ? samyag ālambanam upanidhyāyato yac cetasa
aikāgryam|

(2.1.2.6.1) anāsrave prayoge bhagavān pūrvaṃ samādhim āha
pascād vimuktim
, niṣpannasya samādher
vaśena kevalaṃ kleśebhyaś cittavimocanatām upādāya|

 

(p130)

 

(2.1.2.6.2) sāsrave tu prayoge pūrvaṃ vimuktim āha paścāt
samādhim
, prayoganiṣṭhāmanasikāraphalatvāt
kleśaprahāṇasya maulasamādhipratilambhatām upādāya|

 

(2.1.2.6.3) yugapat samādhiṃ ca vimuktiṃ cāha, tadyathā tasminn eva prayoganiṣṭhe manasikāre
yaḥ samādhir vimuktisahagatas tadanyeṣu cānantarya vimukti
(?) mārgasamādhiṣu|

 

(2.2.0) tatra pañca nivaraṇāni dhyānasamāpattyāvaraṇāni
yāni dhyānasamāpattikāla āvaraṇaṃ kurvanti
: kāmacchandanivaraṇaṃ
vyāpādastyānamiddhauddhatyakaukṛtyavicikitsānivaraṇaṃ ca|

 

(2.2.1.1) kāmacchandaḥ katamaḥ? śubhanimittam anusarataḥ pañcasu kāmaguṇeṣu yā
draṣṭukāmatā yāvat spraṣṭukāmatā
, pūrvānubhūtān vā samanusmarato yā

vitarkayitukāmatā|

(2.2.1.2) vyāpādaḥ katamaḥ? sabrahmacāribhyaś codanām āgamyānyatamānyatamaṃ
va kaṃcid apakāraṃ pratighanimittam anusmarato yaś cetasa āghātaḥ
, apavakāraṃ vā kartukāmasya tad eva
pratighanimittaṃ bahulam anuvitarkayato'nuvicārayato

yaś cetasa āghātaḥ(??).

 

(p131)

 

(2.2.1.3.1) styānaṃ katamat? anyatamānyatamāṃ vā śīlādivipattim
āgamyendriyair aguptadvāratāṃ vāmatrābhojitāṃ vājāgarikānuyuktataṃ vāsaṃprajānavihāritāṃ
, prahāṇe prayuktasya(?) yat sarvakleśotpattyanukūlaṃ
kāyacittastaimityaṃ kāyacittākarmaṇyatā|

(2.2.1.3.2) middhaṃ katamat? cittābhisaṃkṣepaḥ|

(2.2.1.3.3) styānaṃ kleśotpattyā prahāṇaprayogaṃ nāśayati, middhaṃ punaścittābhisaṃkṣepena| tasmād ubhayam
ekaṃ nivaraṇam uktam| a
[karmaṇya]tastaimityāt styānam, abhisaṃkṣepastaimityān middham| na ca styānam
anyeṣāṃ kleśopakleśānāṃ tathāsannam utpattipratyayo yathā middhasya
; anyaḥ kleśopa-

(p132)

 

kleśa utpadyeta vā na vot[pad]y[e]ta, middhaṃ tāvat stimitajātasyāvaśyam utpadyate|

 

(2.2.1.4.1) auddhatyaṃ kalamat? jñātivitarkaṃ vā janapadavitarkaṃ vāmaravi
tarkaṃ vāgamya paurāṇaṃ vā hasitakrīḍitaramitaparicāritam
anusmarato'nusmārayato vā ya utpadyate cetaso'vyupaśama utplāvitvam|

 

(2.2.1.4.2) kaukṛtyaṃ katamat? tān eva jñātyādivitarkān vitarkayataḥ: kasmād ahaṃ tebhyo jñātibhyo(?) viyuktaḥ, taṃ vā janapadaṃ na gataḥ, taṃ vā janapadaṃ

tyaktvehāgataḥ(?), yatraivaṃrūpaṃ khādyakaṃ khādyate, pānakaṃ pīyate, evaṃrūpāś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārā  la-

 

(p133)

 

bhyante? kasmād aham evaṃ dahraḥ pravrajitaḥ? tāvad āsito bhaviṣyaṃ yāvadvṛddhāvasthāt(?)!", paurānaṃ vā hasitakrīḍitādi samanusmarataḥ:" kasmād ahaṃ yasmin samaye kṛḍāratimaṇḍanasthānayogam
anuyuktena vihartavyam
, tasmin

 

(p134)

samaye'kāmakānāṃ jñātīnāṃ sāśrukaṇṭhānāṃ
rudanmukhānāṃ pravrajitaḥ
?" ity evaṃrūpeṇa pratyayena
ya utpadyate cetasa ālekho vilekhaḥ kaukṛtyaṃ vipratisāraḥ|

(2.2.1.4.3) ata eva ca tulyādhiṣṭhānatvād auddhatyakaukṛtyayor
ekam auddhatyakaukṛtyamvaraṇaṃ

kṛtvoktam|

(2.2.1.4.4) karaṇīyākaraṇīyaṃ vā punar yathāyogaṃ kṛtavato
vākṛtavato vā
" kāryaṃ me na kṛtam, akāryaṃ me kṛtam" iti tatprathamata utpannaṃ kaukṛtyaṃ
sthāpayitvā

tad eva kaukṛtyaparyavasthānam aśaknuvato
vinodayitum uttarakālaṃ yad utpadyate prābandhikaś cetasa ālekho vilekhaḥ kaukṛtyaṃ
vipratisāra ity

ayam aparaḥ kaukṛtyanivaraṇaparyāyaḥ|

(2.2.1.4.5) yad etad asthānajaṃ yac ca paścimaṃ kaukṛtyam, etan na tulyādhiṣṭhānam

auddhatyena; api tu yathā tad utplavākāreṇāvyupaśamaṃ
karoti
, evam

idam api daurmanasyākāreṇety ata etad api tena
saha miśrayitvoktam|

 

(p135)

 

(2.2.1.5) vicikitsā katamā? śāstari kāṅkṣati vicikitsati dhramaṃ śikṣām
anuśāsanīṃ vādhigamaṃ vā| tasyaivaṃ kāṅkṣavicikitsāprāptasya tac cittaṃ na
praskandaty ātaptāyānuyogāya prahāṇāya pratisaṃlayanāya| atītaṃ vādhvānaṃ kāṅkṣato
vicikitsataḥ - yathātītam evam anāgataṃ pratyutpannam duḥkhādīni vā satyāni kāṅkṣato
vicikitsato yaś cetaso dvaidhībhāvaḥ saṃdeho vimatiḥ kāṅkṣā|

(2.2.2.1.1) kāmacchandanivaraṇasyāhāraḥ katamaḥ? asti śubham; tatrāyoniśomanasīkāro bahulīkāraḥ|

 

(p136)

 

tatra śubhaṃ katamat? yat kāmānām agryaṃ varaṃ praṇītam, yato virakto'nyato'pi pratyavarād virakto
bhavati
, mahāmallanighāte
tadanyamallanighātasiddhavat|

 

tat punaḥ katamat? yā strīsahagatā śubhatāṣṭasthānasaṃgṛhīta, yair aṣṭābhiḥ sthānaiḥ strī puruṣaṃ badhnāti, tadyathā nṛttena, gītena, hasitena, prekṣitena, varṇena, sparśena, ākaīpena, vraṇabhāṅgena ca|

 

ayam anutpannasya kāmacchandasyotpattaya
utpannasya ca vṛddhaya āhāraḥ|

(2.2.2.1.2) anāhāraḥ katamaḥ? asty aśubhā; tatra yoni[śo] manasīkāro bahulīkāraḥ|

 

(p137)

tat punaḥ katamat? tadyathā vinīlakādi| imam eva kāyaṃ pūrnaṃ
nānāvidhasyāśuceḥ pratyavekṣate
; evam adhyātmaṃ kāyam aśubhataḥ pratyavekṣate| bahirdhā punar
vinīlakādyaśubhatayā kāyam aśubhataḥ pratyavekṣate| etāvac caitad dvayam
aśubham|

 

ayam anutpannasya
kāmacchandasyānutpādāyotpannasya ca prahāṇāyānāhāraḥ| tatra manasikārād
anutpādaḥ
, bahulīkārāt prahāṇam| kṛṣṇapakṣe
tu manasikārād utpādaḥ
, bahulīkārād bhūyobhāvavṛddhivipulatā|

(2.2.2.2.1) vyāpādasyāhāraḥ(?) katamaḥ? asti pratighaḥ, asti pratighanimittam; tatrāyoniśomanasikāro bahulīkāraḥ|
tatrāpakāram āgamya cetasa āghātaḥ pra-

 

(p138)

 

tighaḥ| sa evāpakāraḥ pratighanimittam
ayoniśomanaskārasahitaḥ
, tadyathā navasv
āghātavastuṣu|

(2.2.2.2.2) anāhāraḥ katamaḥ? asti maitrī; tatra yoniśomanaskāro bahulīkāraḥ|

 

sā punaḥ parasukhopasaṃhāralakṣaṇā
bhāvanābalasaṃgṛhītā| pratisaṃkhyānabalam apy asya navāghātavinayasaṃgṛhītam
anāhāraḥ| yena tu prahāṇaṃ bhavati vyāpādanivaraṇasya
, tad evoktaṃ sūtre|

 

(2.2.2.3.1) styānamiddhanivaraṇasyāhāraḥ katamaḥ? asty andhakāram; tatrāyoniśomanasikāro bahulīkāraḥ|

 

(2.2.2.3.2) anāhāraḥ katamaḥ? asty ālokaḥ; tatra yoniśomanasikāro bahuīīkāraḥ|

 

tatrālokas trividhaḥ: andhakāraprātipakṣikaḥ, dharmālokaḥ, āśrayālokaś ca|

 

tatrāndhakāraprātipakṣiko rātrīgatas tadyathā
candratārakādayaḥ
, divasagatas

tadyathādityah, tadubhayagatas tadyathāgnimaṇyādyālokaḥ, tatra dharmāloko yathāpīhaikatyo yathodgṛhītān
yathācintitān yathāspṛṣṭāṃś ca dharmān pratyavekṣate buddhādyanusmṛtiṃ vā
bhāvayati| tatrāśrayālokas tadyathā svayaṃprabhāṇāṃ

sattvānām|

(2.2.2.3.3) tatra prathamālokapratipakṣeṇa trividham
andhakāraṃ veditavyam
, yaduta niśāndhakāram, meghāndhakāram, tiraskaraṇāndhakāraṃ ca tadyathā guhādiṣu|

 

(p139)

 

dharmālokasya pratipakṣeṇa trayas tamaskāyaḥ, tathā hi tān dharmān yathābhūtam aprajānann
atītam adhvānaṃ kāṅkṣati vicikitsaty anāgataṃ pratyutpannaṃ api
; buddhadharmādiṣu ca| tatra yā cāvidyā yā ca
vicikitsā
, tad ubhayaṃ tamaskāya ity
ucyate|

 

adhigatapratyavekṣāyāḥ punaḥ pratipakṣeṇa
styānamiddham andhakāraḥ
, tena hi taddharmāprasaṃkhyānāt(??).

 

(2.2.2.4.1) auddhatyakaukṛtyanivaraṇasyāhāraḥ katamaḥ? santi jñātivitarkādayaḥ, paurāṇaṃ ca hasitakrīḍitādy anusmartā bhavati; tatrāyoniśomanasikāro bahulīkaraḥ|

 

(p140)

 

tatra jñātīnāṃ saṃpattiṃ vā vipattiṃ vā s[aṃ]y[o]gaṃ vā viyogaṃ vāgamya

harṣākārā dainyākārā vā yotpadyate cetaso'rpaṇa
vyarpaṇā ceti|

 

janapadānāṃ tathaiva saṃpattyādīn āgamya
vistareṇa janapadavitarkaḥ pūrvavat|

 

amaravitarkaḥ k[atama]? dahratvaṃ vṛddhatvaṃ vetarakaraṇīyaṃ vā
parārthakaraṇīyaṃ vāgamya harṣadainyākārā yā cetaso'rpaṇeti vistaraḥ|

 

hasitaṃ nāma yathāpi kaścid udghaṭṭaka(?) vādam vā sabhāgata(??) vādaṃ vāgamya dantavidarśakaṃ hasati saṃcagghati
saṃkilikilāyate|

 

(p141)

 

tatra krīḍitaṃ tadyathākṣair vāstreḍair(?) vā maṇibhir vā, anyad vā yad evaṃjātīyam|

ramitaṃ yānyonyopabhogena vā viṣayopabhogena
vopabhogaratiḥ
, sahasthānavāsajalpādibhir
vā yā vihāraratiḥ|

 

tatra paricāritaṃ tadyathā hastagrahaṇaṃ vā
bāhugrahaṇaṃ vā veṇīgrahaṇaṃ vānyatamānyatamasya vāṅgajātasyāmarśanaṃ
parāmarśanam āliṅgitaṃ cumbitaṃ prekṣitam iti
, yad vā punar anyad evaṃbhāgīyaṃ
paricaryākarma|

 

(2.2.2.4.2) anāhāraḥ katamaḥ? asti śamathaḥ; tatra yoniśomanasikāro bahulīkāraḥ| tatra
śamatho yā navākārā cittasthitiḥ śamathapakṣyāś ca dharmāḥ| te punar ye kecit
saṃvejanīyāḥ
, tadyathātmavipattiḥ, paravipattiḥ, ātmasaṃpattiḥ, parasaṃpattiś ca, yaiś cittaṃ saṃvijata uttrasyati saṃvegam
āpadyate śame'vatiṣṭhate|

 

(p142)

 

(2.2.2.5.1) vicikitsānivaraṇasyāhāraḥ katamaḥ? santi trayo' dhvānaḥ; tatrāyoniśomanastkāro bahulīkāraḥ|

 

kiṃ nv aham abhūvam atīte'dhvanīti vistareṇa
pūrvavat
: yo'yaṃ
ayoniśomanasikāro'cintyasthānasaṃgṛhītaḥ| acintyāni punaḥ sthānāni
tadyathātmacintā sattvacintā lokacintā|

 

tatrādhyātmam adhiṣṭhāyādhvasv ātmacintā; param adhiṣṭhāya sattvacintā; sattvalokaṃ bhājanalokaṃ cādhiṣṭhāya lokacintā: śāśvato lokaḥ, aśāśvataḥ, śāśvataś

cāśāśvataś ca, naiva śāśvato nāśāśvata ity evamādi|

 

(2.2.2.5.2) anāhāraḥ katamaḥ? astīdaṃpratyayatāpratītyasamutpādaḥ; tatra

yoniśomanasikāro bahulīkāraḥ| tasya dharmamātraṃ
dharmahetumātraṃ ca

 

(p143)

 

duḥkhamātraṃ duḥkhahetumātraṃ ca paśyato
yāyoniśomanasikāranidānāvidyā
,

sā notpadyate triṣv adhvasu, utpannā ca prahīyate|

 

(2.2.2.6.1) tatrāyoniśo manasikāro yoniśaś cāmanasikāras
tad ubhayam abhisamasyāyoniśomanasikārād ity ucyate|

 

(2.2.2.6.2) yo yatra yujyate, sa tatra jñeyaḥ; tadyathāndhakāra ālokasaṃjñāyogena yoniśo
manasikāro
(??) na tv ayoniśaḥ; evam(?) anyatra tadanyamanasikāro

vidyate(?)|

 

(p144)

 

(2.3.1) tatra prathamaṃ dhyānaṃ pañcāṅgaṃ draṣṭavyam: vitarko vicāraḥ prītisukhaṃ cittaikāgratā ca|
dvitīyaṃ caturaṅgam
: adhyātmaṃ saṃprasādaḥ
prītisukhaṃ cittasyaikāgratā ca| tṛtīyaṃ pañcāṅgam
: upekṣā smṛtiḥ saṃprajanyaṃ

sukhaṃ cittasyaikāgratā ca| caturthaṃ caturaṅgam: upekṣāpariśuddhiḥ smṛtipariśuddhir aduḥkhāsukhavedanā
cittasyaikāgratā ca|

 

(2.3.2) tatra prathame dhyāne vitarko vicāraś
cālambanagrahaṇārthena
, samādhis tv

eṣāṃ saṃniśrayārthena, prītir ālambanānubhavanārthena, sukhaṃ dauṣṭhulyāpakarṣaṇārthena| dvitīye
dhyāne'dhyātmasaṃprasāda ālambanagrahaṇārthena
,

samādhir adhyā[tmasa]ṃprasādasaṃniśrayārthena; śeṣaṃ pūrvavat| tṛtīye dhyāna upekṣāsmṛtisaṃprajanyāny
ālambanagrahaṇārthena
, samādhis tanniśrayārthe-

 

(p145)

 

na; śeṣaṃ pūrvavat| caturthe dhyāna upekṣāpariśuddhiḥ
smṛtipariśuddhiś cālambanagrahaṇārthena
, samādhis tanniśrayārthena; śeṣaṃ pūrvavat|

 

(2.3.3) tadanyadharmasadbhāve'py eṣām evāṅgatvaṃ
pradhānatvād dhyāyināṃ copakāritvāt|

 

(2.3.4) kena kāraṇena prathamaṃ dhyānaṃ savitarkaṃ
savicāram
? tathā hi taiḥ kāmadhātuṃ
ca vidūṣayati prathamaṃ dhyānaṃ samāpadyate
, na ca teṣu vitarkavicāreṣu

doṣaṃ paśyati; dvitīye vā punar dhyāne teṣu doṣaṃ paśyatīti
tatas teṣāṃ vyupaśamād dvitīyaṃ dhyānam
(?)| yathā hi(?) dvitīye dhyāne vitarka-

 

(p146)

 

vicāravyupaśamas taddoṣadarśanāt, evaṃ tṛtīye dhyāne prītivyupaśamas taddoṣadarśanāt|
tatas tṛtīyadhyānasamāpattiḥ|
(?) caturthe punar dhyāne sukhe

doṣada rśanād upekṣāsmṛtipariśuddhitaś ca viśeṣo
veditavyaḥ|

 

(2.4.0) tatreme dhyānaparyāyāḥ, tadyathā:

 

(2.4.1) adhicittam, cittapariśuddhim adhipatiṃ kṛtvā
samyagupanidhyānāt|

 

(2.4.2) sukhavihārā ity api, teṣu paripūrṇasukhapratisaṃvedanāt| tathā hi
teṣu prītisukhaṃ prasrabdhisukham upekṣāsukhaṃ kāyikacaitasikaṃ ca sukhaṃ
pratisaṃvedyate|

 

(p147)

 

dhyāyibhir etāni samāpadya samāpadya vyutthāya
vyutthāya pratisaṃvedyante dṛṣṭadharmasukhavihārayogena| tatra samāpadya saṃmukhībhūtaṃ
dṛṣṭadharmasukhavihāraṃ pratisaṃvedayate| tatra vyutthāya evaṃrūpeṇāhaṃ
sukhavihārena vyahārṣam iti pratisaṃvedayate|

 

ārūpyās tu na tathā pratisaṃvedyante| ato noktāḥ
sukhavihārā iti| te punar vyutthāya samākhyātavyāḥ| kena kāraṇena
? bhavanti khalv āraṇyakasya bhikṣoḥ praśnasya
praṣṭāraḥ| saced āraṇyako bhikṣus tatra praśnaṃ pṛṣṭo na vyākaroti
, tato'sya bhavanti vaktāraḥ: "kiṃ vatāraṇyakasyāraṇyakatvena,

yatredānīm, ye śāntā vimokṣā atikramya rūpāṇy ārūpyāḥ, tatra praśnaṃ pṛṣṭo na vyākaroti" iti| ataḥ samākhyānārthaṃ samāpattavyā na
vihārārtham|

 

(2.4.3) tadaṅganirvāṇam api dhyānam ucyate
paryāyanirvāṇam api| kleśānāme kadeśaprahāṇāt tenāṅgena nirvāṇam iti kṛtvānekāntikatvāc
ca| apariśeṣasyānirvāṇād ity ataḥ paryāyanirvāṇam|

 

(2.4.4.1.1.) tatra catvāri dhyānāni vedanānāṃ niḥsaraṇavastv
ity ucyate|

 

(p148)

 

tatra daurmanasyasya prathamaṃ dhyānaṃ niḥsaraṇam, duḥkhendriyasya dvitīyām, saumanasyendriyasya tṛtīyam, sukhendriyasya caturtham, upekṣ[āyā]animittam|

 

(2.4.4.1.2) yathoktaṃ bhagavatā viparītakasūtre: tatrotpannaṃ bhikṣur daurma nasyendriyam
utpannam iti yathābhūtaṃ prajānātīti| kasyām avasthāyām
? tasyaiva prahāṇāya prayukto daurmanasyendriyeṇa
vyavakīryamāṇāṃ

cittasaṃtatiṃ jānāti|

 

tat khalu sahetu sapratyayaṃ sanidānaṃ sākāraṃ
sasaṃskāram iti yathābhūtaṃ prajānātīti| kathaṃ sahetukaṃ
(?) prajānāti? tadbījasaṃtānaprajñānataḥ(?)| kathaṃ sapratyayam? bījāsaṃgṛhītam āśrayaṃ sahāyāṃś ca prajānāti|

kathaṃ sanidānam? yad vasty adhiṣṭhāya daurmanasyendriyam
utpadyate
; tac ca yan nimittaṃ yac
cājñānabījaṃ daurmanasyendriyasamutthāpakam|

kathaṃ sākāram? dainyākāram etat" iti prajānāti| kathaṃ sasaṃskāram? " ayoniśomanasikārasaṃprayuktā cetanāsya
samutthāpakaḥ saṃskāraḥ
" iti prajānāti|

 

evaṃ ca punaḥ parijñāya niḥsaraṇe cittaṃ
pradadhāti| kathaṃ pradadhāti
? kliṣṭāt pracārāc cittaṃ vinivartya manaskārabhāvanāyāṃ saṃniyojayati|
tat punas tatrāpariśeṣaṃ nirudhyate yāvat paryādānaṃ gacchatīty anuśayataś ca
parya-

 

(p149)

 

vasthānataś ca| tatra laukikena dhyānena tatpakṣyaṃ
dauṣṭhulyaṃ prajahāti
, na tu bījasthānam
asyoddharati| tadanyathā hi taduddhārād āyatyām anutpattir evāsya syāt|
anāsraveṇa punas tad ubhayaṃ prajahāti| evaṃ śeṣeṣu yathāyogaṃ draṣṭavyam|

 

(2.4.4.1.3.1) kīdṛśaṃ punar daurmanasyendriyaṃ parijānāti? āhaḥ kliṣṭaṃ vā naiṣkramyacchandasahagataṃ vā
kuśalam|

 

(2.4.4.1.3.2) duḥkhendriyam adhyātmādyadhipateyaṃ vā
kāyaśramādhipateyam
(?) agnidāhādyadhipateyaṃ vā
parābhighātādyadhipateyaṃ vā vītarāgasyāpi yad utpadyate|

 

(2.4.4.1.3.3) saumanasyendriyaṃ dvitīye dhyāne
dvitīyadhyānabhūmikam|

 

(2.4.4.1.3.4) sukhendriyaṃ tṛtīye dhyāne tṛtīyadhyānabhūmikam|

 

(2.4.4.1.4.1) kasmāt punaḥ prathame dhyāne duḥkhendriyaṃ na
prahīṇam ity ucyate
? tatra tatpakṣyasya dauṣṭhulyasyāprahāṇāt|

 

(2.4.4.1.4.2) kena kāraṇena tad upapannasya dhyāne na
samudācaraty aprahīṇaṃ api
? tatsahāyapratibhāgasya daurmanasyendriyasaṃgṛhītasya duḥkhasya
prahāṇāt|

 

(2.4.4.1.4.3) sacet punaḥ prathame'pi dhyāne tad duḥkhendriyaṃ
prahīyeta
, tata iha
prathamadvitīyadhyānasamāpannayor yoginor vihāraviśeṣo na syād vedanākṛtaḥ
; vedanāniḥsaraṇāni ca dhyānāny uktāni; ubhayoś ca prītisukhasadbhāvāt(??)|

 

(p150)

 

na cāsya vitarkavicāravyupaśamena  kaścid dauṣṭhulyaprahāṇaviśeṣaḥ kṛtaḥ syāt|
evam anyeṣām indriyāṇāṃ tatpakṣyadauṣṭhulyaprahāṇād uttareṣāṃ prahāṇaṃ
veditavyam|

 

(2.4.4.1.5) animittaṃ punar atra sūtre'nimittaś cetaḥsamādhir
upaddisto bhagavatā tatropekṣendriyam apariśeṣaṃ nirudhyate - anuśayatas tatpakṣya
dauṣṭhulyasamudghātāt
, na tu paryavasthānatas
tatra tasya nirodho'sti
, animittasyāvaśyaṃ
savedanatvāt| tatra punas trayāṇām api sukhasaumanasyopekṣāṇāṃ  saṃbhavaḥ
; na caiṣāṃ vedanendriyaṇām anuśayo'sti| yasya
punaḥ kleśasya prahāṇād eṣāṃ prahāṇaṃ bhavati
, tatpakṣyaṃ dauṣṭhulyam eṣ[āmanu]śaya ity ucyate| upekṣendriyaṃ punaḥ kuto yāvad
veditavyam
? caturthaṃ dhyānam upādāya
yāvad bhavāgrāt|

 

(2.4.4.2.1.1) eṣāṃ pañcendriyāṇāṃ niḥsaraṇānām
ānimittaparyantānāṃ pañcabhir niḥsaraṇīyair dhātubhir anyonyasaṃgraho veditavyaḥ|
tatra kāmavyāpādavihiṃsānāṃ niḥsaraṇair yāvatsukhendriyaniḥsaraṇam uktaṃ
bhavati| rūpaniḥsaraṇena caturthe dhyāne yad upekṣendriyam| satkāyanirodhena
sakulasyārūpyāvacarasyopekṣendriyasya|

 

(p151)

(2.4.4.2.1.2) niḥsaraṇīyā iti ko'rthah? eṣu hi sthito niḥsṛto veditavyaḥ, tenocyante niḥsaraṇīyā iti; na tu tais teṣāṃ niḥsaraṇam, vītarāgāṇāṃ taddhātunideśāt|

 

(2.4.4.2.1.3) yadā kamavyāpādavihiṃsānāṃ samānakālam eva
prahāṇaṃ bhavati tat kena kāraṇena pṛthaṅ niḥsaraṇam esāṃ vyavasthāpitam
? tulyakāle eṣāṃ niḥsaraṇe pratipakṣabhāvanāviśeṣāt
trividho niḥsaraṇavyapadeśḥ tatrāyaṃ pratipakṣaviśeṣaḥ
:yathākramam aśubhā maitrī karuṇā ca| tatra
kaścid aśubhāṃ bhāvayan sarvebhyo niḥsarati
, kaścin maitrīm, kaścit karuṇām iti| ata eva ca pṛthaṅ niḥsaraṇopadeśaḥ
kṛtaḥ| tadūrdhvaṃ punar ekajātīya eva pratipakṣa iti nāsty ūrdhvaṃ bhedaḥ|

 

(2.4.4.2.1.4.1) kathaṃ tīvradṛṣṭiḥ kāmān samausmarati? āha: pratyavekṣaṇāmanaskāreṇa
pradhānavastumanasikārataś ca tīvrābhoga
(?) manasikārataś ca| kathaṃ kāmeṣu cittaṃ na
praskandati
? tatrānuśaṃsāsaṃdarśanataḥ|
kathaṃ na prasīdati
? tatra
nandīsaumanasyajātātabhāvataḥ
(?)| kathaṃ na saṃtiṣṭhate? tatropabhogaratyāramaṇataḥ| kathaṃ
nādhimucyate
?
tatrāyoniśonimittagrāahān-

 

(p152)

adhimokṣataḥ| kathaṃ pratilīyate? prasāryamāṇaṃ na prasarati| kathaṃ pratipuṭati? gṛhītam ālambanaṃ chorayati| kathaṃ na
prasāryate
? pratisaṃkhyāya
tatrālambane dhāryamāṇaṃ nābhiramate|

katham upekṣā saṃtiṣṭhate? samāvasthāvacārako bhavati| samāyām avasthāyāṃ
cittam avacārayati| nirvit katamā
? yat tatrādīnavadarśanāt pratikūlatā|

tat punas trividham: anityato duḥkhato vipariṇāmadharmataś ca|
jugupsā katamā
? yat
prathamādīnavadarśanāt pratikūlatā| prativāniḥ katamā
? yad dvitīyādīnavadarśanāt

pratikūlatā| pratikūlatā katamā? yat(?) tṛtīyādīnavadarśanāt pratikūlataiva|

 

(p153)

 

(2.4.4.2.1.4.2) etadviparyayāac ca punar naiṣkramyaṃ
manasikurvataḥ
:

praskandati tatrānuśaṃsāsaṃdarśanataḥ|
prasīdati śraddhābhisaṃpratyayābhisaṃprasādotpādanataḥ| saṃtiṣṭhate
tadālambanāvisaraṇataḥ| vi
[m]u[cya]īte

kleśavisaṃyogatas tatrāsaṃkliṣṭapravartanatayā|

 

(2.4.4.2.1.4.3) tatra nirvidādiṣu pratikūlākāreṣu
vartamānasyāpratihatam asya tac cittaṃ bhavati
, upekṣāyāṃ punar anābhogam| kathaṃ sugatam asya
tac cittaṃ

bhavati? prayo[gani]ṣṭhe manasikāre'vasthitatayā| kathaṃ subhāvitaṃ
bhavati
?

tadanyeṣāṃ manasikārāṇāṃ subhāvitatvāt| tena
prahāṇāvasthā prahāṇaprayogamārgāvasthā coktā bhavati| tatra muktaṃ
paryavasthānavimokṣāt
, vimuktam
ālambananimittavimokṣāt
, vipramuktam anuśayavimokṣāt|

 

ye'sya kāmapratyayā utpadyanta āsravā iti
kāmarāgaṃ sthāpayitvā ye tadanye kāmāvacarāḥ kleśaḥ| vighātā ye tannidānā
evotpadyante duścaritaviśeṣā daṇḍādānādayaḥ
, yeṣāṃ kṛtopacitatvād apāyeṣūpapadyate|
paridāhā yat tannidānaṃ kāmatṛṣṇayā khādyamānaḥ paridahyate kāyena cittena ca|
upāyāsā yat tannidānaṃ tadvastuvipariṇāmād utpadyante śokaparidevaduḥkhadaurmanasyopāyāsāḥ|
muktaḥ sa tebhyo vyutthito visaṃyukta iti pūrvavad yathākra-

 

(p154)

 

maṃ paryavasthānālambanānuśayavimokṣāt| kathaṃ
nāsau tatpratyayāṃ vedanāṃ vedayate
? viṣayān upalabdh[u]kāmasyopalabhamānasya vā samanusmarato vā
tenāśrayeṇa kliṣṭavedanāsamudācārataḥ| padmapuṭodabinduvad asyāśrayo nirupalepa
evāvatiṣṭhate kleśaiḥ|

 

(2.4.4.2.2) ṣaḍ ime niḥsaraṇīyā dhātavaḥ| te punar
yathāsūtram eva bhāvitā me maitrī yāvad asmīti me vigatam
, atha ca punar me vicikitsākathaṃkathāśalyaś
cittaṃ paryādāya tiṣṭhatīti| tasmāt
"na maitryādayo vyāpādādipratipakṣaḥ" ity asadgrāhatyājanārtham eṣāṃ vyavasthānaṃ
draṣṭavyam| tatra caturṇāṃ vyāpādādivairāgyapratipakṣabhedena vyavasthānaṃ
bhavati
, ānimittasya
nimittapratipakṣeṇāryavihāraprāptiparīkṣāyogena ca
, ṣaṣṭhasya niṣṭhāgamanaparīkṣāyogena ca|

 

anāghātapravṛttatvān maitrī vyāpādapratipakṣaḥ|
paraduḥkhāpanayanādhyāśayapravṛttatvāt

karuṇā vihiṃsāpratipakṣaḥ|
parasukhānumodanākārapravṛttatvān

muditāratipratipakṣaḥ| ubhayor adhyupekṣakatvād
upekṣā kāmarāgavyāpādapratipakṣaḥ|

nimittavirodhatvād(?) ānimittaṃ sarvanimittapratipakṣaḥ|
vigatāsmimānasya sve vimokṣe'dhigame vā nāsti kathaṃkathāsaṃbhava ity
ato'smimānavigamas tatpratipakṣaḥ|

 

(p155)

 

niḥsaraṇam ldaṃ sarvavyāpādānām ity ekāṃśīkaroti:

niḥsaraṇam evedam; abhāvitatvāt tu vyāpādādisamudācāradoṣaḥ saṃbhavatīti|

 

(2.4.4.2.3) tatra ye pūrvakāḥ pañca niḥsaraṇīyā dhātavaḥ, teṣāṃ pūrvakāś catvāro divyavihārasaṃgṛhītāḥ, pañcama āryavihārasaṃgṛhītaḥ| ṣaṇṇāṃ [punar]

niḥsaraṇīyānāṃ catvāro brāhmavihārasaṃgṛhītāḥ, pañcamaḥ ṣaṣṭhaś cāryavihārasaṃgṛhītāv eva|
tatra vyāpādādidoṣasamatikramo niḥsaraṇam|

 

(2.4.4.3.1) tasmin niḥsaraṇe pratisartavyānī[ti pra] t[ i]saraṇāni| tāni punaś catvāry uktāni bhagavatā: dharmaḥ pratisaraṇaṃ na pudgalaḥ| arthaḥ
pratisaraṇaṃ na vyañjanam| nītārthaṃ sūtraṃ pratisaraṇaṃ na neyārtham| jñānaṃ
pratisaraṇaṃ

na vijñānam|

 

(2.4.4.3.2) katham eṣāṃ vyavasthānaṃ bhavati? catuṣprakārapudgalabhedāt: kuhakapudgalabhedāt prathamasya, lokāyatikapudgalabhedād dvitīyasya, svayaṃdṛṣṭiparāmarśasthāyipudgalabhedāt

tṛtīyasya, śrutaparamapudgalabhedāc caturthasya|

 

(2.4.4.3.3.1) tatra kuhake dharmaḥ pratisaraṇaṃ na pudgalaḥ, sāṃkathyaviniścayena jnānādhigamyatvān
neryāpathamātrakeṇeti| asyaivāparaḥ paryāyaḥ
: bhaga-

 

(p156)

vatā pudgalo'pi deśito dharmo'pi| tatra dharma
eva pratisaraṇaṃ na pudgalo janapadanirukter anabhiniveśāt|

 

(2.4.4.3.3.2) sa punar dharmo dvividhaḥ: vyañjanam artho'pi| tatrārthaḥ pratisaraṇaṃ na
vyañjanam
; na hi śrutaparameṇa
bhavitavyam
, api tv arthaś
cintayitavyas tulayitavya upaparīkṣitavya iti|

(2.4.4.3.3.3) tatra bhagavatā nītārtham api sūtraṃ deśitaṃ
neyārtham api| tatrārtham upaparīkṣamāṇasya nītārtham eva sūtraṃ pratisaraṇaṃ
na neyārtham|

 

(2.4.4.3.3.4) tatra bhagavatā puṇyaneñjyopagam api vijñānaṃ
deśitaṃ sugatigamanāya
,

caturṣv apy āryasatyeṣu jñānaṃ deśitaṃ nirvāṇagamanāya|
tatra dharmasyānudharmaṃ pratipadyamānāsya jñānaṃ pratisaraṇaṃ na vijñānam|

 

(2.4.4.3.4) tatra samāsataś caturṣu kāleṣu praṇāśād apraṇāśāc
ca catvāraḥ pudgalā

vyavasthāpitāḥ: dharmaparyāptikāle, dhāraṇakāle, arthopaparīkṣaṇakāle, dharmānudharmapratipattikāle ca catvāri
pratisaraṇāni vyavasthāpitāni|

(2.-) vyavasthānaṃ parisamāptam|

(3.0) eṣu punar dhyānādiṣu manaskāro'pi veditavya
ālambanam api|

(3.1.0) tatra sapta maulā manaskārāḥ, apare catvāriṃśan manaskārāḥ|

(3.1.1) sapta manaskārāḥ katame? tadyathā īakṣaṇapratisaṃvedī, ādhimokṣikaḥ,

prāvivekyaḥ, ratisaṃgrāhakaḥ, mīmāṃsāmanaskāraḥ, prayoganiṣṭhaḥ, prayoganiṣṭhāphalaś ca manaskāraḥ|

(3.1.2.1) catvāriṃśan manaskāraḥ katame? dharmamanasikāraḥ(?), arthamanasikāraḥ(?); kāyālambanaḥ, vedanācittadharmālambano manaskāraḥ;

adhimuktimanaskāraḥ, tattvamanaskāraḥ; śaikṣaḥ, aśaikṣaḥ, naiva

 

(p157)

 

śaikṣo nāśaikṣaḥ; parijñāmanasikāraḥ, prahāṇamanaskāraḥ, prahīṇe manaskāraḥ; savikalpapratibimbālambanaḥ, nirvikalpapratibimbālambanaḥ,

vastuparyantālambanaḥ, kāryapariniṣpattyālambanaḥ; adhimuktivicayamanaskārah, aupaśamikaḥ, ekāṃśabhāvitaḥ, ubhay[āṃśa]bhāvitaḥ, sātatyamanaskāraḥ, satkṛtyamanaskāraḥ; anulomikaḥ, prātipakṣikaḥ, prasadanīyaḥ, pratyavekṣaṇīyaḥ; balavāhanaḥ, sacchidravāhanaḥ,

sābhogavāhanaḥ, svarasavā[hanaḥ]; vicayamanaskāraḥ, adhyātmasaṃpiṇḍitaḥ, āvaraṇaviśodhanaḥ, āśrayaniṣpattigocaraviśuddhaḥ; parapraṇltaḥ, pratyātmādhigrahaḥ, udāraḥ, sarvatragaś ca manaskāraḥ,

(3.1.2.2.1) tatra dharmālambanaḥ katamaḥ? yaḥ śrutamayyā prajñayā saṃprayuktaḥ|

(3.1.2.2.2) arthālambano yaś cintāmayyā bhāvanāmayyā ca
prajñayā saṃprayuktaḥ|

(3.1.2.2.3-6) kāyālambano yāvad dharmālambanaḥ smṛtyupasthānaprayuktasya
kāyādīn yoniśo manasikurvato yo manaskāraḥ|

(3.1.2.2.7) adhimuktimanaskāro yo dhyāyināṃ yathecchaṃ
nimittaṃ vastv adhimucyatām|

(3.1.2.2.8) tattvamanaskāraḥ svalakṣaṇataḥ sāmānyalakṣaṇataś(?) ca yoniśo dharmān manasikurvato yo manaskāraḥ|

 

(p158)

 

(3.1.2.2.9) śaikṣo dvividhaḥ: svabhāvataḥ saṃtānataś ca| tatra svabhāvato yaḥ
śaikṣasyānāsravo manaskaraḥ| saṃtānataḥ sarva eva śaikṣasya kuśalo manaskāraḥ|

 

(3.1.2.2.10) yathā śaikṣa evam aśaikṣo'pi dvividho
veditavyaḥ|

 

(3.1.2.2.11) naiva śaikṣo nāśaikṣaḥ sarva eva laukiko
manaskāraḥ|

 

(3.1.2.2.12) pariṅāmanaskāro yenalambanaṃ parijānāti, no tu kleśān prajahāti|

 

(3.1.2.2.13) prahāṇamanaskāro yenobhayaṃ karoti|

 

(3.1.2.2.14) prahīṇe manaskāro yaḥ prahīṇeṣu kleśeṣūttaratra
manaskāraḥ|

 

(3.1.2.2.15) savikalpapratibimbālambano manaskāro yena
vikalpaśarīrālambanāṃ vipaśyanāṃ bhāvayati|

 

(3.1.2.2.16) nirvikalpapratibimbālambano yena
vikalpaśarīrālambanaṃ śamathaṃ bhāvayati|

 

(3.1.2.2.17) vastuparyantālambano yena
kāyavedanācittadharmāṇāṃ kāyādiparyantatām ālambate
: "ataḥ paraṃ kāyo nāsti yāvad dharmā na santi" iti|

 

(3.1.2.2.18) kāryapariniṣpattyālambano manaskāro yaḥ "idaṃ me manasikurvataḥ, evaṃ me manasikurvata idaṃ cedaṃ ca bhaviṣyati, idaṃ cedaṃ ca niṣpatsyate" iti, yaś ca pariśuddhyālambanālambanaḥ|

 

(3.1.2.2.19) adhimuktivicayamanaskāro yena tatprathamato vā
dharmān vicinoti śamathaṃ vā pūrvaṃgamaṃ kṛtvā|

 

(3.1.2.2.20) aupaśamiko manaskāro yat tatprathamato
vādhyātmaṃ cittaṃ sthāpayato
(?) vipaśyanāṃ vā pūrvaṃgamāṃ kṛtvā|

 

(p159)

 

(3.1.2.2.21) ekāṃśabhāvito manaskāro yenaikāṃśena śamathaṃ
bhāvayati vipaśyanāṃ vā|

 

(3.1.2.2.22) ubhayāṃśabhāvito manaskāro yenobhayaṃ samayugaṃ
bhāvayati|

 

(3.1.2.2.23) sātatyamanasikāro yaḥ sarvakāliko
niśchidranirantaravāhī|

 

(3.1.2.2.24) satkṛtyamanasikāro yo'śithilaprāyogikaḥ|

 

(3.1.2.2.ad19-24) tatrādhimuktivicayamanaskāreṇa jñānadarśanaṃ
viśodhayati
, aupaśamikena prasrabdhiṃ
janayati
; ekāṃśabhāvitenobhayāṃśabhāvitena
ca nivaraṇebhyaś cittaṃ vimocayati
;(?) sātatyamanaskāreṇāvandhyaṃ kālaṃ karoti; sa[tkṛtyama]naskāreṇa kṣiprābhijñatām āpnoti|

 

(3.1
.2.2.25)
anulomiko manaskāro yaḥ
kleśaprahāṇāyānukūlaḥ
, yenālambanaṃ vidūṣayati|

 

(p160)

 

(3.1.2.2.26) prātipakṣiko yena kleśaṃ prajahāti prahāṇam
ādhārayati kl
[eśe]bhyaś ca saṃtatiṃ dūrīkaroti|

 

(3.1.2.2.27) prasadanīyo manaskāro yaḥ ṣaḍ anusmṛtīr
bhāvayataḥ
, anyatamad vā prasadanīyaṃ
vastu manasikurvataḥ|

 

(3.1.2.2.28) pratyavekṣaṇīyo yena kleśāṇāaṃ prahīṇāprahīṇatāṃ(?) parimīmāṃsate, svaṃ vādhigamaṃ pratyavekṣate pūrvavyavacāritān
vā dharmān|

 

(3.1.2.2.29) balavāhano ya ādikarmikāṇām alabdhamanaskārāṇām|

 

(3.1.2.2.30) sacchidravāhano yo labdhamanaskārāṇām uttari
śithilaprayogāṇāṃ ca|

 

(p161)

 

(3.1.2.2.31) sābhogavāhanas teṣām evārabdhavīryāṇām
aśithilaprayogāṇām|

 

(3.1.2.2.32) svarasavāhano yaś caturṣu kāleṣu niyato
bhavati
: manaskāralābhakāle, maulasamāpattikāle samāpannānāṃ ca, abhisamayakāle, arhattvaprāptikāle prāpte ca|

(3.1.2.2.33) vicayamanaskāro yo vipaśyanāpakṣyaḥ|

 

(3.1.2.2.34) adhyātmasaṃpiṇḍito yaḥ śamathapakṣyaḥ|

 

(3.1.2.2.35) āvaraṇaviśodhano yenāsravān prajahāti, dauṣṭhulyaṃ samudghātayati|

 

(3.1.2.2.36) āśrayaniṣpattigocaraviśuddho
yenāpagatasarvadauṣṭhulya āśraya ālambane carato'pi kleśo na samudācarati|

 

(3.1.2.2.37) parapraṇītas tadyathā śrāvakāṇām, parato ghoṣam āgamyādhyātmaṃ yoniśomanaskārataḥ|

 

(3.1.2.2.38) pratyātmādhigrahas tadyathā
pratyekabuddhabodhisattvānām anācāryakābhisaṃbodhāt|

 

(3.1.2.2.39) udāro manaskāras tadyathā bodhisattvānāṃ saṃsāradoṣatanniḥsaraṇajñānāṃ
bodhipraṇidhānagataḥ
(?)|

 

(3.1.2.2.40) sarvatrago manaskāras tadyathā buddhānāṃ
bhagavatāṃ sarvatrāviparokṣānāvaraṇejñānena

saṃprayuktaḥ, bodhisattvānāṃ ca triṣu yāneṣu kauśalyaṃ
kurvatāṃ pañcasu vā punar vidyāsthāneṣu|

 

(3.1.3.ad1-2) tatra lakṣaṇapratisaṃvedī manaskāro
dharmālambano 'py arthālambano'pi
; anye tu ṣaḍ arthālambanā eva|

 

(3.1.3.ad3--6) kāyādyālambanā manaskārāḥ sarveṣu saptasu
veditavyāḥ|

 

(p162)

 

(3.1.3.ad7-8) lakṣaṇapratisaṃvedī, ādhimokṣikaḥ, prayoganiṣṭhāphalaś
cādhimuktitattvamanaskārasaṃgṛhītāḥ
;

mīmāṃsāmanaskāra adhimuktimanaskāreṇaiva; śeṣās trayas tattvamanaskārā eva pūrvakaṃ
paryāyaṃ ni
[śritya(??)] | anyais(??) tu yathāyogaṃ veditavyāḥ|

(3.1.3.ad9-11) sarve sapta śaikṣā naivaśaikṣanāśaikṣāś ca; dvāv aśaikṣau: lakṣaṇapratisamvedī

yaḥ śuddhabhūmikaḥ, prayoganiṣṭhāphalaś ca|

 

(3.1.3.ad12-14) lakṣaṇapratisaṃvedī, ādhimokSikaH
miimaaMsaamanaskaarash ca parij~naamanaskaaraaH sheSaas trayaH
prahaaNamanaskaaraaH prayoganiSThaaphalaH prahiiNe.

 

(p163)

 

(3|1|3'd15-18)
savikalpapratibimbaalambana eva miimaaMsaamanaskaaraH sheSaa ubhayathaa.

vastuparyantaalambanaaH
sarva eva. kaaryapariniSpattyaalambanaaH prathamena paryaayeNa sarve dvitiiyena
prayoganiSThaaphala eva.

 

(3|1|3'd19-24)
adhimuktivicayamanaskaaro yas tatprathamaH so.a saMgRRihiitaH yaH

shamathapuurvakaH
sa sarveSu. evaM prathamaupashamiko vipashyanaapuurvash ca veditavyaH.
ekaaMshobhayaaMshabhaavitaaH SaT ubhayaaMshabhaavita eva prayoganiSThaaphalaH.
saatatyamanaskaaraH satkRRityamanaskaarash ca sarveSu.

 

(3|1|3'd25-28) aanulomiko dvaabhyaaM
prathamaabhyaam praatipakSikaH praavivekyaprayoganiSThaabhyaaM saMgRRihiito
ratisaMgraahakaikadeshena ca. prasadaniiyo ratisaMgraahakasyaivaikadeshaH.
prahaaNaaprahaaNapratyavekSaNaamanaskaareNa miimaaMsaamanaskaara eva
saMgRRihitaH. prahaaNapratipakSaM nigamayyaitad
() uktam anyais tu yathaayogaM veditavyam.

 

(3|1|3'd29-32) balavaahano na
kenacit. sacchhidrasaabhogavaahanau yaavad ratisaMgraahakeNa.

svarasavaahanaH
prayoganiSThaatatphalaabhyaam.

 

(3|1|3'd33-36) vicayamanaskaaro
lakSaNapratisaMvedinaa. adhyaatmasaMpiNDita aadhimokSikeNa. aavaraNavishodhanaH
praavivekyaratisaMgraahakamiimaamsaaprayoganiSThaiH.

aashrayaniSpattigocaravishuddhaH
prayoganiSThaaphalenaiva saMgRRihiitaH.

 

(3|1|3'd37-40)parapraṇītaḥ pratyātmādhigrahaś
ca sarvaiḥ| udāro na kenacit| sarvatragaḥ prayoganiṣṭhāphalena yaḥ prathamaḥ
; dvitīyas tu sarvaiḥ| lakṣaṇapratisaṃvedino

yadi parapraṇītaḥ, tena parato ghoṣo'dhyātmaṃ ca yoniśomanaskāraḥ
samāhitasya nidānam
; atha pratyātmādhigrahaḥ, tena pūrvasaṃbhāra

evāsya nidānam| śeṣāṇāṃ pūrva uttarasya
nidānam|

 

(3.2.0) ālambanaṃ katamat? yan nimittam|

 

(p164)

 

(3.2.1.0) nimittaṃ katamat? tat samāsataś caturvidhaṃ draṣṭavyam: ālambananimittaṃ nidānanimittaṃ parivarjanīyaṃ
pratiniṣevanīyaṃ ca|

(3.2.1.1) ālambananim[i]tta[M] katamat? jñeyasya vastuno yad vikalpaśarīram|

(3.2.1.2) nidānanimittaṃ katamat yaḥ samādhisaṃbhāraḥ|

 

(3.2.1.3A) parivarjanīyaṃ nimittaṃ katamat? tac caturvidham: layanimittam auddhatyanimittaṃ vikṣepanimittaṃ
saṅganimittaṃ ca|

(3.2.1.4A) [prati]niṣevaṇīyaṃ nimittaṃ katamat? tad etatpratipakṣeṇa veditavyam|

 

(3.2.1.3B.1) īayanimittaṃ katamat? indriyair aguptadvāratā, bhojane'mātrajñatā,

pūrvarātrāpararātraṃ jāgarikāyogam ananuyuktatā, asaṃprajānavihāritā, mohacaritatā,

svapnālukatā, anupāyajñatā, kausīdyasahagataś chando vīryaṃ cittaṃ mīmāṃsā
ca
, śamathānabhyāsaḥ, śamathe'kṛtaparijayasyaikāṃśaśamathamanasikāraḥ,

andhakārāyitatvaṃ cetasaḥ, ālambane'priyārohitā ca|

 

(3.2.1.3B.2) auddhatyanimittaṃ katamat? indriyair aguptadvāratādayaḥ pūrvavac catvāraḥ, rāgacaritatā, anupaśamālukatā, asaṃvignacittatā, anupāyajñatā, atipragrahasahagatāś chandādayaḥ [purva]vat, pragrahānabhyāsaḥ, pragrahe'kṛtaparijayasya(?) tadekāṃśabhāvanā, anyatamānyatamenauddhatyasthānīyena

dharmeṇa cetaso vikṣepo jñātivitarkādinā|

 

(p165)

 

(3.2.1.3B.3) vikṣepanimittaṃ katamat? catvāra indriyāguptadvāratādayaḥ pūrvavat, vitarkacaritatā, mṛdvindriyatā, bahvarthabahukṛtyabahukarmāntatā, asaṃvignaci[ttatā] , anupāyajñatā pravivekānabhyāsaḥ, ālambane'priyārohitā, saṃsargeṇa prayogacchidrīkaraṇatā, vikṣepāvikṣepaparijñānavadhānatā ca|

 

(3.2.1.3B.4) saṅganimittaṃ katamat? catvāra indriyāguptadvāratādayaḥ pūrvavat, mṛdvindriyatā, trṛṣṇācaritatā, kleśabahulatā, ayoniśomanaskāraḥ, anādīnavadarśanatā, uttariṃ cāniḥsaraṇadarśitā|

 

(3.2.1.4B) teṣāṃ(?) parivarjanīyānāṃ pratipakṣeṇa yathāyogaṃ
pratiniṣevaṇīyāni veditavyāni|

 

(3.2.2.1) aparāṇi dvātriṃśan nimittāni: svacittanimittam, bahirdhānimittam, āśrayanimittam, gocaranimittam, manaskāranimittam, cittasyotpādani-

 

(p166)

 

mittam, sthitinimittam, svalakṣaṇanimittam, sāmānyalakṣaṇanimittam,

audārikanimittam,śāntatānimittam(?) ,anubhavanimittam, [vikalpa]nimittam, sahānucaram, kliṣṭanimittam, akliṣṭanimittam, samyakprayoganimittam, mithyāprayoganimittam, ālokanimittam, pratyavekṣaṇānimittam, bhadrakaṃ samādhinimittam, śamathanimittam, pragraha[ni]mittam, vipaśyanānimiltam, upekṣānimittam, samādhinimittam, samādhisthitinimittam, samādhivyutthānanimittam, āyanimittam,

apāyanimittam, upāyanimittam, abhinirhāranimittaṃ ca|

 

(3.2.2.2.1) svacittanimittaṃ katamat? iha bhikṣuḥ pūrvam eva cittasaṃkleśāt svacitte
sādhu ca suṣṭhu ca nimittam udgṛhṇāti
: "evaṃ caivaṃ ca cittaṃ saṃkliśyate vā na vā saṃkliśyate" iti| "ayam upāyaś cittalayādiṣu, ayam alayādiṣu caturṣu" iti yāvat " cittāsaṅgāya"; saṃkliṣṭe vā punaś citte|

 

(p167)

 

(3.2.2.2.2) bahirdhānimittaṃ katamat? yathāpi tat saṃkliṣṭe citte "saṃkliṣṭaṃ me cittam" iti viditvā bahirdhā nimittam udgṛhṇāti yāvad
etasyaiva saṃkleśyāpa- nayanāyāsamudācārāya
, yadutālokanimittaṃ vā prasadanīyaṃ vā yad vā
punar anyad api|

 

(3.2.2.2.3) āśrayanimittaṃ katamat? sarvasyātmabhāvaparyāpannasya sabījakasya
pañcaskandhasya yad vikalpaśarīram|

 

(3.2.2.2.4) gocaranimittaṃ katamat? yasya yasya viṣayasya rūpādidharmaparyantasya
vikalpaśarīraṃ manasikaroti|

 

(3.2.2.2.5) manasikāranimittaṃ katamat? sati tajje manaskāre tatra tatra viṣaye
tajjasya vijñānasyotpādo bhavati|
"idam khalu me cittaṃ manasikārād gocare
pravartate nāmanasikārāt
" iti manasikurvato yan
nimittam|

 

(3.2.2.2.6) cittasyotpādanimittaṃ katamat? etad eva tāvad anantaroktam ekam; dvitīyaṃ "saṃskārapratyayaṃ nāmarūpapratyayaṃ ca cittam" iti manasikurvato yan nimittam|

 

(3.2.2.2.7) sthitinimittaṃ katamat? catasro vijñānasthitayaḥ: rūpopagaṃ vijñānaṃ tiṣṭhatīti vistareṇa
yathāsūtraṃ manasikurvato yan nimittam|

 

(3.2.2.2.8) svalakṣaṇanimittaṃ katamat? svajātilakṣaṇaṃ  vā pratyekalakṣaṇaṃ vā manasikurvato yan
nimittam|

 

(p168)

 

(3.2.2.2.9) sāmānyalakṣaṇanimittaṃ katamat? saṃskārasāmānyalakṣaṇaṃ vā sāsravasāmānyalakṣaṇaṃ
vā sarvadharmasāmānyalakṣaṇaṃ vā manasikurvato yan

nimittam|

 

(3.2.2.2.10) audārikanimittaṃ katamat? adharāṃ bhūmim audārikataḥ paśyato yan
nimittam|

 

(3.2.2.2.11) śāntanimittaṃ katamat? ūrdhvabhūmiṃ śāntata ākārayato yan nimittam|

 

(3.2.2.2.12) anubhavanimittaṃ katamat? pūrvānubhūtān atītān saṃskārān samanu smarato
yan nimittam|

 

(3.2.2.2.13) vikalpanimittaṃ katamat? anāgatān saṃskārān vikalpayato yan nimittam|

 

(3.2.2.2.14) sahānucaraṃ nimittaṃ katamat? pratyutpannān saṃskārān manasikurvato yan
nimittam|

 

(3.2.2.2.15) kliṣṭanimittaṃ katamat? sarāgaṃ cittaṃ sarāgaṃ cittam iti
manasikurvato vistareṇa yāvad asuvimuktaṃ cittam iti manasikurvato yan
nimittam|

 

(3.2.2.2.16) akliṣṭanimittaṃ katamat? etadviparyāyād akliṣṭanimittaṃ veditavyam|

 

(3.2.2.2.ad15-16) tatra sarāgādipratyavekṣā niṣkrāntānām aprahāṇaprayuktānām; prayuktānāṃ tu saṃkṣipta[l]ī[ n]ādipratyavekṣā| tatra sarāgaṃ yad rāgasaṃ-

 

(p169)

 

prayuktaṃ yad vā tatpakṣyadauṣṭhulyānugatam|
evaṃ paryavasthānānuśayābhyāṃ sarvāṇi cittāni kīiṣṭāni yathāyogaṃ veditavyāni
, paryavasthānānuśayapratipakṣeṇa vā punar akīiṣṭāni|

 

(3.2.2.2.17) samyakprayoganimittaṃ katamat? śuklapakṣikaṃ nidānanimittaṃ manasikurvato yan
nimittam|

 

(3.2.2.2.18) mithyāprayoganimittaṃ katamat? kṛṣṇapākṣikaṃ nidānanimittaṃ manasikurvato yan
nimittam|
"evam indriyair
aguptadvārasya viharato yāvad

asaṃprajānadvihāriṇa evaṃ caivaṃ ca cittaṃ saṃkliṣṭam" iti manasikurvato yan nimittam|

 

(3.2.2.2.19) ālokanimittaṃ katamat? yathāpīhaikatyenāndhakāraprātipakṣikād
dharmālokād vā sādhu ca suṣṭhu ca nimittaṃ sūdgṛhītaṃ bhavati sumanasikṛtaṃ
yathādhas tathordhvam ity evamādi| andhakāranimittapratipakṣeṇaitad

vyavasthāpitam|

 

(3.2.2.2.20) pratyavekṣaṇānimittaṃ katamat? iha bhikṣuṇā pratyavekṣaṇānimittam eva sādhu
ca suṣṭhu ca sūdgṛhītaṃ bhavati
, tadyathā sthito niṣaṇṇaṃ pratyavekṣata iti vartamānena grāhakeṇānāgatagrāhyadharmapratyavekṣā|

 

(p170)

 

niṣaṇṇo vā nipannam iti vartamānenaiva grāhakeṇātītagrāhyadharmapratyavekṣā|

purato vā gacchantaṃ pṛṣṭhato gacchan pratyavekṣata
ity uttarottareṇa grāhakeṇa pūrvaka grāhakadharmapratyavekṣā
; seyaṃ samāsato grāhyagrāhakadharmapratyavekṣā
dvividhā paridīpitā|

 

(3.2.2.2.21) bhadrakaṃ samādhinimittaṃ katamat? vinīlakādi manasikurvato yan nimittaṃ
kāmarāgapratipakṣeṇa| kasmād etad bhadrakam ity ucyate
? sarveṣāṃ kleśānāṃ pradhānaṃ rāgaḥ sarveṣāṃ ca
rāgāṇāṃ sarvaduḥkhasamudghātyaḥ

kāmarāgaḥ; tasya caitat prātipakṣikam ālambanam| tasmād
bhadrakam ity ucyate|

 

(3.2.2.2.22) śamathanimittaṃ katamat? nirvikalpaṃ pratibimbaṃ manasikurvato yan
nimittam|

 

(3.2.2.2.23) pragrahanimittaṃ katamat? anyatamānyatamena prasadanīyenālokanimittena
vā cittaṃ pragṛhṇato yan nimittam|

 

(3.2.2.2.24) vipaśyanānimittaṃ katamat? śrutamayyā cintāmayyā bhāvanāmayyā ca prajñayā
dharmān manasikurvato yan nimittam|

(3.2.2.2.25) upekṣānimittaṃ katamat? samaprāptaṃ cittaṃ kuśalapakṣe'dhyupekṣamāṇasya
yan nimittam|

 

(3.2.2.2.26) samādhinimittaṃ katamat? yair nidānālambananiṣevanīyair nimittaiḥ
samādhiṃ samāpadyate pratilabdhaṃ vā saṃmukhīkaroti|

 

(p171)

 

(3.2.2.2.27) samādhisthitinimittaṃ katamat? yā teṣām eva nimittānāṃ sūdgṛhītatā;

sūdgṛhītatvād yāvad ākāṅkṣati tāvat samāpannas
tiṣṭhati
; ye ca tasya samādher
aparihāṇīyā dharmaḥ|

 

(3.2.2.2.28) samādhivyutthānanimittaṃ katamat? yad asamāhitabhūmikaṃ vikalpaśarīrāsaṃgṛhītam|

 

(3.2.2.2.29) āyanimittaṃ katamat? pratilabdhasya samādher bhūyobhāvavṛddhivipulatāṃ
manasikurvato yan nimittam|

 

(3.2.2.2.30) apāyanimittaṃ katamat? pratilabdhasya samādher hānim apacayaṃ tanutvaṃ
manasikurvato yan nimittam|

 

(3.2.2.2.31) upāyanimittaṃ katamat? yo mārgo dvayor api: bhūyobhāvavṛddhivipulatāgamanāya hānigamanāya
vā|

 

(3.2.2.2.32) abhinirhāranimittaṃ katamat? viśālapadavyañjanam artham abhisaṃkṣipataḥ, abhijñāṃ vābhinirharato'raṇāpratisaṃvitpraṇidhijñānāni
vānyaṃ vā

samādhisaṃniśrayeṇa vaiśeṣikaṃ guṇaṃ
balavaiśāradyādīni vā
, gambhīraṃ vārthapadaṃ
prajñayā pratividhyato yan nimittam|

 

(3.2.3) eṣāṃ punaḥ sarveṣāṃ nimittānāṃ caturbhir
mūlanimittaiḥ saṃgraho bhavati|

ālambananimittena sarveṣām; nidānanimittena ca, pūrvakam uttarasya nidānam iti kṛtvottarottaraprabhāsvaratāyai|
samyakprayogas tu sarvathā nidānanimittam eva| yathā samyakprayoga evaṃ
mithyāprayogaḥ| ekaḥ śuklapakṣasya
,

dvitīyaḥ kṛṣṇapakṣasya| tatra kliṣṭaṃ nimittaṃ
sarvam eva parivarjanīyam| tadanyat pratiniṣevaṇīyaṃ tatra tatra kāle
veditavyam|

 

(3.2.4) tatra katham ālambananimitte manasikāraṃ
bhāvayati
? yad yad eva nimittaṃ
manasikaroti
, tan manasikurvaṃś catvāri
kāryāṇi karoti
: tam eva manasikāraṃ

 

(p172)

 

pratiniṣevate, tadvipakṣaṃ kleśaṃ dūrīkaroti,(?) tam eva manasikāraṃ tadanyaṃ vottāpayati
yadutāyatyām uttaptatarotpattaye
, pratiniṣevamāṇaś ca taṃ manasikāram ālambanaṃ
vidūṣayati
, kleśaṃ prajahāti, prahāṇam ādhārayati,

dūrīkaroti saṃtatiṃ kleśebhyaḥ| evaṃ
nimittālambanaṃ manaskāraṃ bhāvayati|

 

(3.3.0) caturbhiḥ kāraṇaiḥ prathamaṃ dhyānaṃ
samāpadyate yāvad bhavāgram
: hetubalena, prayogabalena, uddeśabalena, upadeśabalena ca|

 

(3.3.1.1) kathaṃ hetubalena? āsannasamāpannaṃ(?) dhyānaṃ samāpanno bhavati|

 

(p173)

 

(3.3.1.2) kathaṃ prayogabalena? anāsannasamāpanno'py abhīkṣṇaṃ samāpadyamānaḥ
sātatyenābhyāsavaśat|

 

(3.3.1.3) katham uddeśabalena? dhyānādhipateyā anena bahavo dharmāḥ śrutā
bhavanti dhṛtā iti vistaraḥ| sa tān eva dharmān niśrityaiko vyavakṛṣṭo'pramatta

ātāpī prahitātmā viharan dharmasyānudharmaṃ
pratipadyamāno dhyānaṃ samāpadyate|

 

(3.3.1.4) katham upadeśabalena? ācāryasya vopādhyāyasya vānyatamasyānyatamasya(?) vā gurusthānīyasyāntikāt prathamasya
dhyānasyānulomikīm avavādānuśāsanīṃ pratilabhate'vaśiṭānāṃ vā| sa tām eva
manasikurvan dhyānaṃ samāpadyate|

 

(3.3.2) ta ete catvāro yogino hetubalikaḥ
prayogabalikas tīkṣnendriyo mṛdvindriyaś ca|

 

(3.4.0) catvāra ime dhyāyinaḥ: tṛṣṇ [ottara]dhyāyī dṛṣṭyuttaradhyāyī mānottaradhyāyī
vicikitsottaradhyāyī ca|

 

(3.4.1) tṛṣṇottaradhyāyī katamaḥ? pūrvam evānena dhyānasamāpatter anuśaṃsaḥ
śruto bhavati
, niḥsaraṇaṃ na śrutaṃ
bhavati| tatraikāṃśenānuśaṃsasaṃdarśy

 

(p174)

 

ātaptānvayāt prathamaṃ dhyānaṃ samāpadyate; tathā samāpannaś cottary āsvādayati|

 

(3.4.2) dṛṣṭyuttaradhyāyī katamaḥ? ihaikatyena svasya śāstur antikāc chrutaṃ
bhavaty anyato vā
: "śāśvato lokaḥ" ity evamādi, "evaṃ śudhyati mucyate; evaṃ prathamaṃ dhyānaṃ samāpadyate yāvad
bhavāgram
" iti| sa tām eva dṛṣṭiṃ
niśrityātaptānvayāt prathamaṃ dhyānaṃ samāpadyate
; tathā samāpannaś ca pūrvakam

ātmabhāvam anekān kalpān samanusmarati|
tasyaivaṃ bhavati
: "śāśvata ātmā lokaś ca"| tasmāt samādher vyutthitaḥ sa(?) tām eva dṛṣṭiṃ gāḍhīkaroti, uttaratra ca dhyāyati pradhyāyaty avadhyāyati: "anena śotsye mokṣye niryāsyāmi" iti|

 

(3.4.3) mānottaradhyāyī katamaḥ? yathāpīhaikatyena śrutaṃ bhavati: "amuko nāmāyuṣmān prathamaṃ dhyānaṃ samāpadyate
yāvad bhavāgram
" iti| śrutvā ca punar
asyaivaṃ bhavati
: "sa tāvat samāpadyate kasmād ahaṃ na samāpatsye(?) " iti| sa taṃ mānaṃ niśrityātaptānvayāt prathamaṃ
dhyānaṃ samāpadyate
; tathā

samāpannaś cottari tenonnamate| samāpannasya vā
punar evaṃ bhavati
: "ahaṃ asmi lābhī prathamadhyānasamāpatteḥ, anye tu na tathā|" sa tam eva mānaṃ niśrityottari dhyāyati
pradhyāyaty avadhyāyate|

 

(3.4.4) vicikitsottaradhyāyī katamaḥ? yathāpīhaikatyaḥ prakṛtyā mando bhavati momuhaḥ|
sa ca bhavati pūrvaṃ śamathacaritaḥ
, tato dhyānaṃ samāpadyate;

tathā samāpannaś cottari vyāyacchate'prāptasya
prāptaye caturṇām āryasatyānām
[a]bhisamayāya| sa mandatvān
momuhatvān na śaknoti satyābhisamayaṃ kartum|

 

(p175)

 

tasyānyeṣām apy adhigama utpadyate kāṅkṣā, utpadyate vicikitsā| tāṃ ca kāṅkṣāṃ
niśrityottari dhyāyate pradhyāyate'vadhyāyate|

 

(3.5.1.1) katham āsvādanāsaṃprayuktaṃ dhyānaṃ
samāpadyate
? mṛdvindriyo bhavati
rāgacarito vā kleśotsado vā| sa prathamadhyānasamāpatter anuśaṃsaṃ

śṛṇoti vistareṇa yathā tṛṣṇottaradhyāyī| sa
uttari niḥsaraṇam aprajānann āsvādayati nigamayaty adhyavasyaty adhyavasāya tiṣṭhati|
yac cāsvādayati
, tasmād vyutthito vaktavyaḥ; yenāsvādayati, tat samāpannaḥ|

 

(3.5.1.2) kathaṃ śuddhakaṃ dhyānaṃ samāpadyate? madhyendriyo bhavati tīkṣṇendriyo vā, samakleśo mandarajasko vā| sa parataḥ
prathamadhyānasamāpatter āsvādam ādīnavaṃ ca śṛṇoty uttare ca niḥsaraṇam| sa
ātaptānvayāt prathamaṃ

dhyānaṃ samāpadyate| samāpadya tam evādīnavaṃ
manasikurvann uttari ca niḥsaraṇaṃ prajānan nāsvādayati|

 

(3.5.1.3) katham anāsravaṃ dhyāna[ṃ sama] padyate? yathāpīhaikatyaḥ śraddhānusārī vā bhavati
dharmānusārī vā mandarajaskajātīyaḥ| tena pūrvam eva catvāry

āryasatyāny abhisamitāni bhavanti, abhisamayāya vā prayuktaḥ| sa yair ākārair liṅgair
nimittaiḥ prathamaṃ dhyānaṃ samāpadyate
, sa naiva tān ākārāṃl

 

(p176)

 

liṅgāni nimittāni manasikaroti, api tu yat tatra bhavati rūpagataṃ vā yāvad
vijñānagataṃ vā
, tān dharmān rogādibhir
ākārair manasikurvaṃs tebhyaḥ saṃskārebhyaś cittam udvejayaty uttrāsayati
prativārayaty amṛte ca dhātāv upasaṃharati| evam anāsravaṃ samāpadyate|

 

(3.5.2.1) kathaṃ hānabhāgīyaṃ samāpadyate? mṛdvindriyo bhavati hīnādhimuktikaḥ| sa
ātaptānvayāt prathamaṃ dhyānaṃ samāpadyamāna eva tatra prītiṃ ca sukhaṃ cānuśaṃsaṃ
cāsahamānas tasmād dhyānāt parihīyate| yathā yathā

samāpadyate tathā tathā parihīyata eva, yāvan nendriyāṇy uttāpayati|

 

(3.5.2.2) kathaṃ sthitibhāgīyaṃ samāpadyate? madhyendriyo vā bhavati tīkṣṇendriyo vā| sa
tasyānuśaṃsaṃ śrutvā vistareṇa yathāsvādanāsaṃprayuktam| sa tad āsvādayan na
cottari niḥsarati na cādhaḥ parihīyate|

 

(3.5.2.3) kathaṃ viśeṣabhāgīyaṃ samāpadyate? niḥsaraṇam asyānena śrutaṃ bhavati| sa tayā
samāpattyāsaṃtuṣṭatvāt tac ca nāsvādayaty uttari ca vyāyacchate| tato viśeṣaṃ
gacchati|

 

(3.5.2.4) kathaṃ nirvedhabhāgīyaṃ samāpadyate? sarvatra satkāya ādīnavadarśī bhavati|
tato'nāsravaṃ samāpadyate| sarvaṃ cānāsravaṃ nirvedhabhāgīyam ity
ucyate'tyantaniṣṭhatvāt| tadyathā nirviddho maṇiḥ
, nirviddho ghaṭaḥ, nirviddhā

kacchety ucyate; yasmāt pareṇa vedho nāsti, sa nirviddha ity ucyate; evam eva yasmāt pareṇa prativedho na bhavati, tan nirvedhabhāgīyam ity ucyate|

 

(3.5.3) kathaṃ nirantaraṃ samāpadyate? yathāpīhaikatyo lābhī bhavati
prathamadhyānasyāpariśuddhasyāparyavadātasya
(?) yāvad bhavāgrasya| so'nupūrvaṃ pratilomaṃ ca
yāvad bhavāgraṃ prathamaṃ ca dhyānaṃ samāpadyate|

 

(p177)

 

(3.5.4) kathaṃ vyutkrāntaṃ samāpadyate? teṣām eva pariśuddhatvāt
prathamadhyānasamanantaraṃ tṛtīyaṃ samāpadyate
; tasmād yāvad ākāśānantyāyatanam;

tata ākiṃcanyāyatanam| nāsti tṛtīyāt pareṇa
vyutkrāntakasamāpattir iti viprakṛṣṭatvāt|

evaṃ pratilomam api; sthāpayitvā tathāgataṃ dvyasaṃkhyeyaniryātaṃ
ca bodhisattvam
, tayor yathākāmaṃ
samāpattisaṃbhavāt|

 

(3.6.1) kathaṃ dhyānāni vyavakiranti? yathāpy ekatyo lābhī bhavati sāsravānāsravāṇāṃ
dhyānānāṃ caturṇām| sa samāpatter vaśitāṃ vā prāptukāmo bhavati

samāpattivaśitāphalaṃ vā pratyanubhavitukāmaḥ|
pravāhayuktaṃ sāsravam anāsravaṃ vā dhyānam anyonyavyavakīrṇaṃ samāpadyate
yāvat sāsravasamanantaram anāsravam anāsravasamanantaraṃ sā
[s]r[ava]m| iyatā pariniṣpattir veditavyā| sa yatra yadā
yāvad icchati
, tatra tadā tāvat
samāpadyata iti| eṣā ca samāpattivaśitā|

 

(p178)

 

(3.6.2.1) samāpattivaśitāphalaṃ punaḥ: dṛṣṭadharmasukhavihāro'sya prabhāsvarataro
bhavati
, tasya cānenāparihāṇīyo
mārgaḥ pratilabdho bhavati
, vimokṣābhibhvāyatanakṛtsnāyatanānāṃ cābhinirhārāya mārgaḥ
pariśodhito bhavati| sacet sopadhiśeṣaḥ kālaṃ karoti
, tataḥ śuddhāvāsān praviśati|

 

(3.6.2.2) mṛdumadhyādhimātradhyānasamāpattibhedena
sarvatra tisro bhūmayaḥ pūrvavat tadyathā savitarkasavicārāyāṃ bhūmau| avitarkaṃ
vicāramātraṃ samādhiṃ bhāvayitvā mahābrahmatvaṃ labhyate|

 

(3.6.2.3) mṛdumadhyādhimātrādhimātratarādhimātratamabhāvitatvād
vyavakīrṇabhāvitānāṃ pañca śuddhāvāsabhūmayo nirvṛttāḥ|

 

(3.6.2.4) tatra śuddhakadhyānasamāpattyā dhyānabhūmiṣūpapattir
veditavyā nāsvādanāsaṃprayuktena|

upapanno vā punaḥ saced āsvādayati, tasyāś cyavate; atha śuddhakaṃ bhāvayati, tatraiva vopapadyate'dho vā; uttari vā samāpadyordhvaṃ saṃcarati| iha ca
pūrvaṃ samāpattiḥ
, tataḥ paścāt tatropapattiḥ|
tat kasya hetoḥ
?

nāvītarāgasya tatropapattiḥ; na cāsamāpannasya vairāgyaṃ pṛthagjanasya| na
ceha tatra vā samāpannayoḥ sukhaviśeṣo vidyate
; āśrayaviśeṣas tu vidyate|

 

(3|) manaskāranimittabhāvanā samāptā|

 

(4|0) sūtrāntasaṃgrahaḥ katamaḥ?

 

(4.1.1.1.0) aṣṭau vimokṣā rūpī rūpāṇi paśyatīty evamādayaḥ
pūrvavat| vimukto'dhimucyata ity ataḥ sapta vimokṣāḥ| saṃjñāvedayitavimukhībhāvenāṣṭavimokṣam
ucyate
(?)|

 

(p179)

 

(4.1.1.1.1) kathaṃ rūpī rūpāṇi paśyati? kāmadhātau jāto bhūtaḥ kāmavairāgyam
anuprāpnoti
, na ca rūpavairāgyam| sa
evaṃ muktaḥ
, yebhyo muktaḥ, tāny eva kāmāvacarāṇi rūpāṇi manasikaroty
adhimucyate sālokābhāsanimittena|

 

sa dvābhyāṃ kāraṇābhyāṃ rūpī bhavati: yac ca kāmadhātau jāto bhūtaḥ, yac ca lābhī rūpasamāpatteḥ, saprabhāsaṃ cādhimucyate|

 

rūpāṇi paśyatīti kīdṛśāni paśyati? kena kāraṇena? kāmāvacarāṇi rūpāṇi bhittvā(?) yāny abhibhvāyataneṣu vibhāvitāni parīttāni
suvarṇadurvarṇāni hīnapraṇītāni
, evam adhimātrāṇi ceti vistaraḥ| kena kāraṇena? vaiśeṣikaguṇā-

 

(p180)

 

bhinirhārāya prayogaparikarmā[r]tha[m], tadyathābhibhvāyatanakṛtsnāyatanānām

āryāyā ṛddher araṇāpraṇidhijñānapratisaṃvidādināṃ
ca| yady apy ayaṃ pūrvaṃ tebhyo rūpebhyo vītarāgaḥ
, na tv anena teṣv adhimuktivaśitā labdheti
tallābhārthaṃ punaḥ punar adhimucyate|

 

(4.1.1.1.2) katham adhyātmam arūpasaṃjñī bahirdhā rūpāṇi
paśyatl
? kāmadhātau jāto bhūto
rūpavītarāga ārūpyasamāpattim asaṃmukhīkurvaṃs tatsaṃjñī

cāvabhāsa nimittam amanasikurvan bahirdhā rūpāṇy
adhi
[mucya]te| yebhyo vītarāgaḥ, tāny asya bahirdhā|

 

sa dvābhyāṃ kāraṇābhyām adhyātmam arūpasaṃjñī: yac cārūpyasamāpatter lābhī tāṃ ca samāpattim
ātmanā
(?) saṃjānīte, yac cādhyātmam avabhāsanimittaṃ na
manasikaroti| śeṣaṃ pūrvavat|

 

(4.1.1.1.3) kathaṃ śubhaṃ vimokṣaṃ kāyena sākṣātkṛtyopasaṃpadya
viharati
? yathāpīhaikatyo lābhī
bhavaty upekṣāsmṛteḥ pariśuddhāyāḥ paryavadātāyāḥ| tāṃ

ca tena niśritya śubhā bhāvitā bhavaty
āryākāraparipūrṇa| sa śubho vimokṣaḥ| kena kāraṇena
? tribhiḥ kāraṇaiḥ: sukhaduḥkhavyatikramataḥ sarveñjitoparamāt

suparikarmakṛtatvāc ca| kāyena sākṣātkṛtveti
tena vihāreṇāryā bahulaṃ viharanti|

 

(4.1.1.1.4) ākāśānantyāyatanavimokṣo yathāpi tasmād
vītarāga ākāśam evādhimucyate| evaṃ vijñānānantyāyatanavimokṣas tasmād
vītarāgasya tad evādhimucyamānasya| ākiṃcanyāyatanalābhino vijñānānantyāyatanam
adhimucyamānasyākiṃcanyāyatanavimokṣaḥ| bhavāgravimokṣe tu nānyāny adhimucyate|
yāvat kṛtsnasaṃjñāsaṃbhavaḥ
,

tāvad adhimoktavyam|

 

(p181)

 

(4.1.1.2.1) pūrvam adhimucya parikarma kṛtvā paścād
abhibhūya paśyatīty abhibhvāyatanāni|

 

sa punar abhibhavaḥ pañcavidho veditavyaḥ|
hīnābhibhavo yathā kenacid utkarṣāt tena śilpādinā paraṃ hīnatāyāṃ sthāpayati|
durbalīkaraṇābhibhavas tadyathā balavattaro durbalataraṃ sādayati|
antardhāpanābhibhavas tadyathā tiraskaroti kuṇḍādinā
, mantrair vāntardhāpayaty [ṛddhyā vā]vidūṣaṇābhibhavas tadyathā vidūṣya kleśaṃ
prajahāti| vaśavartanābhibhavas tadyathā

yathākāmakāraṇārthena svāmī dāsam
avasthāpayati|

 

asmiṃs tv arthe'ntardhāpanābhibhavaś ca
vaśavartanābhibhavaś cābhipretaḥ| pūrvam adhimuktivaśitā vimokṣeṣu
, paścād abhibhavavaśitābhibhvāyataneṣu|

 

(4.1.1.2.2) tatra rūpāṇi paśyati parīttānīti sattvopakaraṇākhyāni|
adhimātrāṇīti gṛhalayanādīni| suvarṇāni yāni varṇato manāpāny ekāntaśubhatvāt|
etadvi-

 

(p182)

 

paryayeṇa durvarṇāni hīnāni yāni
śabdagandharasaspraṣṭavyato'manāpāni|

etadviparyayeṇa praṇītāni| teṣāṃ punaś
caturvidho varṇaḥ sattvānām upakaraṇānāṃ vimānānāṃ ca| abhibhūya jānātīty
antardh
[a]pyāntardhāpyālambanam adhimucyate| tathāsaṃjñī
ca bhavatīty abhibhūtasaṃjñī|

 

(4.1.1.3.1) kṛsnāyatanair adhimokṣasya vastunaḥ kṛtsnam
āyatanam adhimucyate| tatrādvayam ity āryasyātmātmīyabhedābhāvāt| apramāṇaṃ tu
sarveṣām|

 

(4.1.1.3.2) kena kāraṇena rūpaspraṣṭavyābhyām āyatanābhyām
etad vyavasthāpitam
? anayoḥ svaparasaṃtānayoḥ
sarvatra ca rūpiṇi dhātau saṃbhavāt| cakṣurādī

ni svāsaṃtānikāny eva, gandharasāv api na sa[rvagatau](?)| teṣāṃ punā rūpiṇāṃ

rūpadhātuparyavasānā kṛtsnasamāpattiḥ| ārūpyeṣu
punar ākāśaṃ sarvagatam| ato'tra kṛtsnāyatanaṃ vyavasthāpyate| vijñānasya ca kṛtsnaviṣayagocaratvāt|

 

(p183)

 

(4.1.1.4.1) pūrvaṃ tāvad yogy adhimucyate, tato'bhbhavati| tato'bhibhavavaśitāṃ labdhvā
paścāt tad eva kṛtsnam āyatanaṃ yathākāmam adhimucyate| ata eṣām iyam ānupūrvī|

 

(4.1.1.4.2) aṣṭābhī rūpakṛtsnaiḥ pariśuddhair āryām
ādhimokṣikīṃ vastupariṇāmikīṃ ca rddhim abhinirharati| sa yathādhimucyate yāvat
pariṇāmayati
, tathaiva tad bhavati; śakyaṃ ca tena kāryaṃ kartuṃ suvarṇādinā|
vijñānakṛtsnena pariśuddhenāraṇāpratisaṃvitpraṇidhijñānādīny abhinirharati|
ākāśakṛtsnena pariśuddhena yad icchati tad
(?) ākāśaṃ karoti|

 

(4.1.1.4.3) tadyathā kumbhakārāyaskārasuvarṇakārā mṛttikādīni
tatprathamataḥ samāyojayanti
, no tu tāni suparikarmīkṛtāni bhavanti, evaṃ vimokṣāvasthā| yathā

suparikarmakṛtāni, evam abhibhvāyatanāvasthā| yathā suparikarmikṛtya
yatheṣṭaṃ pariṇāmayanti
, evaṃ kṛtsnāyatanāvasthā
draṣṭavyā|

 

(4.1.2.1.0) trayaḥ samādhayaḥ: śūnyatā, apraṇihitaḥ, ānimitta iti|

(4.1.2.1.1.1) śūnyatāsamādhiḥ katamaḥ? yā niḥsattvajīvapoṣapudgalatām ārabhya
cittasya sthitir aikāgryam|

 

(4.1.2.1.1.2) tatra caturvidhā śunyatā: parīkṣāśunyatā tadyathā sarvadharmāñ śūnyān
pratyavekṣate nityena yāvad ātmanātmīyeneti| tatphalaśūnyatā tadyathā

 

(p184)

 

śūnyākopyā cetovimuktī rāgādibhiḥ sarvakleśaiḥ|
adhyātmaśūnyatā tadyathā

śūnya ātmabhāvo'haṃkāramamakārāsmimānābhini[ve]śaiḥ| bahirdhāśūnyatā tadyathā śūnyāḥ pañca
kāmaguṇāḥ kāmarāgeṇa| yathoktaṃ sarvaśo rūpasaṃjñānāṃ

samatikramād bahirdhāśūnyatāṃ kāyena sākṣātkṛtyopasaṃpadya
viharāmīti vistaraḥ| kāmaguṇasaṃjñā hy atra rūpasaṃjñā| tatsaṃjñāsamuttharāgaprahāṇāt
sā bahirdhāśūnyateti|

 

kadācid yogī bahirdhāśūnyatāṃ manasikaroti
kadācid adhyātmaśūnyatāṃ tatphalaśūnyatayā
, kadācid adhyātmabahirdhāśūnyatāṃ parīkṣāśūnyatayā, tadvaśena

hi tayoś cittaṃ praskandati| saced
adhyātmabahirdhāśūnyatāyām api na praskandati
, tata ānijyaṃ manasikaroti| anityasaṃjñā duḥkhasaṃjñā
vāniñjyam ity ucyate| tathāsya manasikurvata asmītīñjitaṃ na bhavati
, ayam aham asmīti vistareṇa

cittam asya neñjate| tato'sya tayoś cittaṃ
praskandati|

(4.1.2.1.2) apraṇihitaś cetaḥsamādhiḥ katamaḥ? pañcopādānaskandhān anityato vā duḥkhato vā
manasikurvato yā cittasya sthitir aikāgryam|

 

(4.1.2.1.3.1) animittaḥ katamaḥ? teṣām evopādānaskandhānāṃ nirodhaṃ śāntato
manasikurvato yā cittasya sthitir aikāgryam|

 

(p185)

 

(4.1.2.1.3.2) yaduktam ānimittaś cetaḥsamādhir no cāvanata
iti vistareṇa|

tatra kathaṃ n[āva]nato bhavati nābhinataḥ virodhānurodhābhyāṃ
visaṃyuktatvāt| punar dvābhyāṃ kāraṇābhyām ānimittaṃ samāpadyate
: sarvanimittānāṃ

cāmanasikārād ānimittasya ca dhātor
manasikārāt| tatra nimittāny amanasikurvaṃs teṣu na nirvidyate na vidūṣayati
kevalam anabhisaṃskāram eva karoti| ato'navanata ity ucyate| animittaṃ ca dhātuṃ
manasikurvaṃs tatra na sajjate| tato'nabhinata ity ucyate|

 

sa ca samādhir dvividhaḥ: prāyogikaḥ prayogaphalaś ca| tatra prāyogikaḥ
pratisaṃkhyāya pratisaṃkhyāya vyavasthāpyate
; avimuktaś ca bhavati nimittebhyaḥ| tathā hi
tasya nimittānusāri vijñānam antarāntarā cittaṃ paryādāya tiṣṭhati|

tat punaḥ pratisaṃkhyāya pratisaṃkhyāya sthāpyamānaṃ
phalaṃ pratigṛhṇāti
, nimittānusārād vimucyate|
tac ca vimuktaṃ vimuktatvān na pratisaṃkhyāya sthitaṃ bhavatīty ataḥ
suvimuktam| pratisaṃkhyāya pratisaṃkhyāya sthāpyamānaṃ punaḥ sthitatvād vimuktaṃ
bhavati
, no tu suvimuktam|

 

ājñāphala ājñānuśaṃsa iti kleśaprahāṇadṛṣṭadharmasukhavihāranirvartanāt|
punar nirodho'py ājñā mārgo'pi
; tābhyāṃ yathākramam ājñāphala ājñānuśaṃsaḥ| punaḥ
satyābhisamayo'py ājñā
, arhattvam apy ājñā| tatra
darśanamārga ājñāphalaḥ
, arhattvaphala ājñānuśaṃsaḥ|

 

(p186)

 

(4.1.2.1.4) yad yatra nāsti, tat tena śūnyam iti darśanāc chūnyatā| yad evaṃ
paśyati
, tatraiva na praṇidadhātīty
apraṇihitaḥ| sarvasaṃskāranimittāpagataṃ paśyatīty ānimittaḥ|

 

(4.1.2.1.5) kasmāt punar iha śūyatāṃ pūrvam aha, anyatra yad anityaṃ tad duḥkham, yad duḥkhaṃ tad anātmeti paścāc chunyatām āha?

 

na tāvad anityaduḥkhadarśanaṃ tathā
pariśudhyate
, yenāpraṇidhānaṃ bhavati, yāvad anātmasaṃjñā na saṃtiṣṭhate|
tadanantaram apraṇidhānaṃ bhavati| ata evoktam anityasaṃjñino hy
(?) anātmasaṃjñā saṃtiṣṭhata iti vistaraḥ| sa tad
anityam anātma dṛṣṭvā na praṇidadhāti
; animittam eva praṇidadhāti niḥsaraṇaṃ samanveṣamāṇa
ity anantaram animtttam ucyate|

 

(4.1.2.2.1) savitarkaḥ savicāraḥ samādhiḥ katamaḥ? yo vitarkavicārābhyāṃ saṃprayuktaḥ|

 

(p187)

 

(4.1.2.2.2) avitarko vicāramātraḥ samādhiḥ katamaḥ? yo vicāramātrasaṃprayuktaḥ,

yaṃ bhāvayitvā mahābrahmatvaṃ pratilabhate|

 

(4.1.2.2.3) avitarko'vicāraḥ samādhiḥ katamaḥ? yo vitarkavicāraviprayuktaḥ, yaṃ bhāvayitvā tadūrdhvaṃ yāvad bhavāgrād
upapadyate'nyatrānāsravebhyaḥ samādhibhyaḥ| katham avitarko'vicāraḥ samādhir
bhavati
? vitarkavicārebhyaś

cittam adhyupekṣya saced ekarasenādhyātmam
ālambanam adhimucya
[ta] ekarasena ca saṃprakhyāyate|

 

(4.1.2.3.1.1) parīttaḥ samādhiḥ katamaḥ ālambanato vā
parīttaḥ parīttakaviṣayarūpadarśanāt
, manasikārato vā parīttaśraddhācchandādhimokṣatvāt|

 

(4.1.2.3.1.2) mahadgataḥ samādhiḥ katamaḥ? ālambanato vā mahadgataḥ prabhūtarūpadarśanāt, na tv ananta(?)darśanāt; manasikārato vā mahadgato(?)

 

(p188)

 

'dhimātraśraddhācchandādhimokṣatvāt, na tv anantaparyantaśraddhācchandādhimokṣatvāt|

 

(4.1.2.3.1.3) apramāṇaḥ samādhiḥ katamaḥ ālambanato
vānantāparyantarūpadarśanāt
; manasikārato vānantāparyantaśraddhācchandādhimokṣatvāt|

 

(4.1.2.3.2) tatra mahadgataś cetaḥsamādhir ābhā devā ābhā
devā ity ekaṃ vṛkṣamūlam adhīmucyata iti vistaraḥ| apramāṇāś catvāry apramāṇāni|

 

(4.1.2.3.3.1) ābhā devā ābhā devā iti katham ekaṃ vṛkṣamūlam
adhimucyate
? kāmadhātuṃ dūṣayitvā
prathamadhyānalābhī tatsamāpattipariśodhanārthaṃ prayukto bhavati
; śrutāś cānena bhavanty ābhā devā iti| sa teṣām
evātmabhāvālokanimittaṃ manasikurvann ekaṃ vṛkṣamūlam adhimucyate yāvat
samudraparyantāṃ pṛthivīm
, samādher
uttarottarādhimātratvāt| tadviśeṣakṛta upapattiviśeṣo bhavati|

 

(4.1.2.3.3.2) kathaṃ manasikāradvimātratā bhavati? yo yāvad adhimucyate, tasya tāvan manaskāraḥ prajñapyate| kathaṃ
manaskāradvimātratāṃ pratītya bhāvanādvimātratā bhavati
? tasyaiva manasikārasya vaśena tasya samādher

 

(p189)

 

bhāvanāviśeṣaḥ prajñapyate
pariśuddhataratamabhāvāt| kathaṃ bhāvanādvimātratāṃ pratītya pratipa
[d] dvayamātratā prajñapyate? yathā yathā subhāvitataraḥ samādhir bhavati, tathā tathopapattihetuviśeṣaḥ prajñapyate|
kathaṃ pratipaddvayamātratāṃ pratītya pudgaladvayamātratā prajñapyate
? tena hetunā

tatropapannānāṃ sattvānām uccanīcatā hīnapraṇītatā
ca prajñapyate|

 

(4.1.2.3.3.3) kaḥ prathamadvitīyayor dhyānayor ābhāviśeṣaḥ? tadyathā maṇer bahir ābhā bhavati, maṇis tu nābhā, evaṃ prathame dhyāne śarīrād bahir ābhā,

na śarīrāṇy eva| yathā tu pradīpasya bahir ābhā, sa ca pradīpa ābhāsaḥ(?), evaṃ dvitīye dhyāne śarīram apy ābhā
veditavyā| ata eva tatraikatvakāyā ity ucyante|

 

(4.1.2.3.4.1) kathaṃ caturṇām apramāṇānāṃ vyavasthānaṃ
bhavati
? trividhāḥ sattvāḥ: aduḥkhāsukhitā duḥkhitāḥ sukhitāś ca| te
yathākramaṃ sukhakāamā duḥkhaviyogakāmāḥ

sukhāviyogakāmāś ca| teṣāṃ caturvidhenopasaṃhāreṇa
catvāri

vyavasthāpyante: yathākramaṃ sukhopasaṃhārato duḥkhāpanayanopasaṃhārataḥ
sukhāviyogānumodanopasaṃhārataś ca trayāṇām| upekṣ
[ā] punas teṣām eva trayāṇāṃ sukhādikāmānām
aratyutkaṇṭhāsaṃkliṣṭatopasaṃhārato dveṣāsaṃkliṣṭatopasaṃhārato

rāgāsaṃkliṣṭatopasaṃhārataś ca vyavasthāpyate|

 

(p190)

 

(4.1.2.3.4.2) maitrīsahagatena citteneti vistaraḥ|
tatropakārapratyupasthānatvān maitrīsahagatam| upakāralakṣaṇaṃ hi mitram|
upakāraś ca dvividhaḥ
: hitopasaṃhāraḥ sukhopasaṃhāraś
ca| tau ca sarvair apramāṇaiḥ paridīpitau| avaireṇety āśayāpradoṣāt|
asapatnenety apratyanīkabhāvāvasthānāt| avyābādhenety apakārāviceṣṭanāt|
vipulenety ālambanamahattvāt| mahadgateneti hitasukhopasaṃhāraprādhānyāt|
apramāṇeneti phalaparimāṇābhāvāc caturmahānadītoyasaṃbhedavat|

subhāviteneti suparijitatvāt| kīdṛśena punar
maitrīsahagatādinā

cittenety āha: adhimucya spharitvopasaṃpadyety
adhyāśayādhimokṣeṇa vyāpyety
(?) arthaḥ| upasaṃpadyeti pariśodhya paryavadāpya| viharatīti rātriṃdivātināmanayogena

kālātināmanāt|

 

(4.1.2.3.4.3.0) yad uktaṃ maitrī bhāvitā śubhaparamā bhavatīti
vistaraḥ
, kiṃ saṃdhāyoktam?

(4.1.2.3.4.3.1) etad agraṃ sukhānām, yaduta tṛtīye dhyāne|tadupasaṃhāraparibhāvitā
maitrī paramā bhavati
; ataḥ śubhaparamety
ucyate|

 

(4.1.2.3.4.3.2) karuṇāpy ākāśānantyāyatanopasaṃhāraparibhāvitā
paramā bhavati| sa

hi duḥkhāpanayanopasaṃhārābhiprāyaḥ| ata ārūpyeṣv
etat sarvaśo nāstīti nāsti

cchedanabhedanādiduḥkham ity ākāśānantyāyatanam
eṣām upasaṃharati karuṇā-

 

(p191)

 

samāpanno duḥkhitānāṃ sattvānām: "yatra sāśrayaṃ duḥkhaṃ nāsti, tathaite(?) bhavantu" iti|

 

(4.1.2.3.4.3.3) muditāsamāpannaḥ punaḥ sukhitānāṃ sattvānāṃ
modaprāptānāṃ

vijñānāntyāyatanam upasaṃharati: "evam apramāṇaṃ sukham eṣāṃ sattvānāṃ bhavatu
yāvad apramāṇaṃ vijñānānantyāyatanam
" iti; evaṃ vijñānānantyāyatanopasaṃhāraparibhāvitā
muditā paramā bhavati|

 

(4.1.2.3.4.3.4) ayaṃ cānāsravacittabhūmiparyantaḥ, yadutākiṃcanyāyatanam; tac ca

param upekṣāṇām| ataḥ" yathārhato bhikṣoḥ sarveṣu sukhaduḥkhāduḥkhāsukhapracāreṣv
asaṃkleśo bhavati
, evam eṣāṃ sattvānāṃ
bhavatu
" ity upekṣāsamāpannas

tad ākiṃcanyāyatanam upasaṃharati; ata ākiṃcanyāyatanopasaṃhāraparibhāvitopekṣā
paramā bhavati|

 

(4.1.2.3.4.3.5) etāni ca sarvāṇy āryākārāṇy ārya eva bhāvayituṃ
śaknoti bodhyaṅgasahagatāni|

 

(4.1.2.4.1.1) ekāṃśabhāvitaḥ samādhiḥ katamaḥ? yatrāvabhāsanimittaṃ(?) vaiva(?) rūpanimittam eva vā manasikṛtya samāpadyate|
tābhyāṃ yathākramam avabhāsaṃ vā saṃjānīte rūpāṇi vā paśyati|

 

(p192)

 

(4.1.2.4.1.2) ubhayāṃśabhāvitaḥ samādhiḥ katamaḥ? yad ubhayaṃ manasikṛtya samāpadyate| so'vabhāsaṃ
ca saṃjānīte rūpāṇi ca paśyati|

 

(4.1.2.4.2.1) evam ālokaparibhāvitasya samā [dher ekā]daśāntarāyā veditavyā vicikitsādayo yathāsūtram
eva vistareṇa| kasya punar ete'ntarāyāḥ
? samādhinimittasya

dvividhasyāpy ālambananimittasya
nidānanimittasya ca
, yad āśritaḥ samādhis tiṣṭhati|
tasmān nimittāc cyutasya na tiṣṭhati|

 

(4.1.2.4.2.2.1) tatra prathamato'pratisaṃveditarūpāvabhāsasaṃdarśanād
vicikitsā|

 

(4.1.2.4.2.2.2) śaithilyayogād amanasikāraḥ; yathā vā rūpāṇy adraṣṭukāmo'kṣiṇī vā
nimīlayaty anyato vā mukhaṃ parivartayati
, evam ayaṃ teṣu rūpeṣv amanasikāram āpadyate|

 

(4.1.2.4.2.2.3) indriyāguptadvāratādibhiḥ kāyadauṣṭhulyam|

 

(4.1.2.4.2.2.4) atiprajāgarād atisvapnāsevanāj jāḍyaṃ(?) styānamiddham|

 

(4.1.2.4.2.2.5) rūpāṇy apaśyato'paripūrṇaṃ vā paśyatas  tadubhayārtham atyābhogaṃ karoty atyavaṣṭabdhaṃ
manasikāraṃ karoti
; ato'tyārabdhaṃ vīryaṃ
bhavati|

 

(p193)

 

(4.1.2.4.2.2.6) atyārambhadoṣāt punar atilīnaṃ karoti la[ṭu]kikāśakunipīḍanavat|

 

(4.1.2.4.2.2.7) tasyāvabhāsamātraṃ prārthayamānasya sa

rūpadarśanena sahotpanna ity ekam icchato
dvayalābhān nidhimukhadvayalābhavad audbilyam|

 

(4.1.2.4.2.2.8) sarvadikṣu sahasā saumyarūpasaṃdarśanād
yugapac chambitatvam ubhayapārśvavartakotpatanavat|

 

(p194)

 

(4.1.2.4.2.2.9) tasya carato vā viharato vā lokacitrikeṣu nānātvasaṃjñā
bhavati| sa bahirdhāsaṃjñāsya samādher antarāyaṃ karoti| tena vā punaḥ
samādhinātmānam utkṛṣṭaṃ paśyan paraṃ ca hīnam ātmānaṃ saṃpragṛhṇāti
; eṣāpi

nānātvasaṃjñā|

 

(4.1.2.4.2.2.10) atyarthaṃ bhāṣyaprayuktasyāticiraṃ vā
vitarkayataḥ kāyaḥ klāmyati yāvac
(?) cittaṃ na samādhīyata ity
ato'tyabhijalpo'ntarāyakaraḥ|

 

(4.1.2.4.2.2.11) tadutpanne'vabhāsanimitte rūpadarśane
vādhyātmaṃ yogavihāraṃ manaskāram utsṛjya bahirdhā praṇidadhāti
, rūpāṇy upanidhyātum ārabhata ity etad
atinidhyāyitatvaṃ samādher antarāyaḥ|

 

(p195)

 

(4.1.2.4.2.3) ete yathāyogaṃ samādher ālambanāntarāyā
veditavyā nidānāntarāyāś ca
, yathākramam ālambananidānanimittābhyāṃ cyāvanāt| ubhayanimittāt
kecic

cyāvayanti|

 

(4.1.2.5.1) prītisahagataḥ samādhiḥ katamaḥ? prathamadvitīyayor dhyānayor yaḥ samādhiḥ|

 

(4.1.2.5.2) sātasahagataḥ samādhiḥ katamaḥ? tṛtīye dhyāne|

 

(4.1.2.5.3) upekṣāsahagataḥ samādhiḥ katamaḥ? caturthād dhyānāt prabhṛti|

 

(4.1.2.6.1) katamā samādhibhāvanā dṛṣṭadharmasukhavihārāya
saṃvartate
? caturṇāṃ dṛṣṭadharmasukhavihārāṇāṃ
prayogamārge yā samādhibhāvanā
, mauleṣu cāpariśuddhāparyavadāteṣu yā samādhibhāvanā|
apūrvasamāpattyarthaṃ tu bhagavatā prathamasya dhyānasya prayogamārga uktaḥ|

 

(4.1.2.6.2) katamā samādhibhāvanā
jñānadarśanapratilambhāya saṃvartate
? iha

bhikṣuṇālokanimittam eva sādhu ca suṣṭhu ca
sūdgṛhītaṃ bhavatīti yathāsūtram| saiṣa di
[vyaca]kṣurabhinirhāraprayogamārge draṣṭavyā(?). tatra

 

(p196)

 

yad divyena cakṣuṣā rūpāṇām ālocanaṃ pratyakṣībhāvaḥ, tad darśanam| yat punar jānīta ity api tā
devatā evaṃnāmāna evaṃjātyā iti vistareṇādhidevatāsūtram
, idaṃ jñānam|

 

(4.1.2.6.3) katamā samādhibhāvanā prajñāprabhedāya saṃvartate? satyābhisamayasya srotāpattiphalasya
prayogamārge yā samādhibhāvanā pratisaṃvidāṃ ca|

 

(4.1.2.6.4) katamā samādhibhāvanāsravakṣayāya saṃvartate? yārhattvaphalasya prayogamārge|

 

(4.1.2.7.0) āryaḥ pañcajñānikaḥ samādhiḥ katamaḥ? ayaṃ khalu me samādhir āryo nirāmiṣo
niraupadhika iti vistareṇa yathāsūtram| pañcākāraṃ jñānam anena paridīpitam
, tadyathā svabhāvataḥ pudgalataḥ pariśuddhitaḥ
phalataḥ samādhivyutthānanimitteṣu ca jñānam|

 

(4.1.2.7.1) tatrārya iti kuśalāryatayānāsravāryatayā ca|
nirāmiṣa iti kuśalāryatāṃ jñāpayati
, niraupadhika ity anāsravāryatām|

 

(4.1.2.7.2) akāpuruṣasevita ity āryair buddhais
tacchrāvakaiś ca| vijñapraśasta iti tair eva| agarhito vijñair iti
nityakālapraśaṃsanāt| na yathā prathamaṃ dhyā-

 

(p197)

 

nam ūrdhvagamanābhiyogārthaṃ pūrvaṃ śāntataḥ
praśasya punar audārikato vigarhyate paścād iti|

 

(4.1.2.7.3) śānta iti tadvipakṣakleśopaśamāt| praṇīta iti
svabhūmikakleśānāsvādanāt| pratlprasrabdhalabdhamārga ity aparihāṇīyamārgalābhāt|
cetasa ekotībhāvādhigata ity avitarkāvicārabhūmilābhāt|

 

(4.1.2.7.4) pratyutpannasukha iti dṛṣṭadharmasukhavihāratvāt|
āyatyāṃ sukhavipāka iti nirupadhiśeṣanirvāṇasukhāvāhanāt|

 

(4.1.2.7.5) smṛta eva samāpatsya iti sūdgṛhītasya
samādhinimittasyāsaṃpramoṣāt| smṛta eva vyutthāsya iti sūdgṛhītasya
vyutthānanimittasyāsaṃpramoṣāt|

 

(4.1.2.8.0) pañcāṅgikaḥ samādhiḥ katamaḥ?

 

(4.1.2.8.1.1) iha bhikṣur imam eva kāyaṃ vivekajena
prītisukheneti prathamadhyānabhūmikena| tatra prītyābhiṣyandayati
, sukhena pariṣyandayati| parispharati prayoganiṣṭhe
manaskāre
, pariprīṇayati pūrveṣu
manaskāreṣu
; teṣv api hi prītisukham
antarāntarotpadyate
, na tu sthiraṃ bhavati, na paripūrṇam iti|

nāsya kiṃcid aparisphuṭaṃ bhavati spharaṇīyam
iti prayoganiṣṭhāphale manaskāre|

 

tatra yathā dakṣaḥ snapako'ntevāsī vā, evaṃ yogācāro draṣṭavyaḥ| kāṃsyāṃ vā sthāle vā
śuktyāṃ veti kāmavivekajaṃ prītisukham ārabhyāvavādānuśāsanī

 

(p198)

 

draṣṭavyā| sū[kṣm]āṇi snātracūrṇānīti naiṣkramyādivitarkās tadanukūlā
draṣṭavyāḥ| pariprokṣya syandanaṃ vitarkapariśuddhimārgo draṣṭavyaḥ| snātrapiṇḍīti
kāyo draṣṭavyaḥ| sā snigdhā prītiyogāt
, snehānugatā sukhayogāt; sphutāsāntarbahir iti nirantaraprītisukhayogaṃ
darśayati
; apravisāriṇīty(?) avikṣepāt; no ca praghāriṇīty asaṃkleśād anāsvādanāt|

 

(4.1.2.8.1.2) dvitīye dṛṣṭāntaviśeṣaṇaṃ draṣṭavyam| tatra
parvatasthānīyaḥ savitarkaḥ samādhiḥ
; tasyopari saṃkṣepo dvitīyaṃ dhyānam avitarkam
ālambanaikarasādhimokṣāt|

adhyātmasaṃprasādena hradaḥ| udakākṣaḥ pārśvato
ya udbheda

udakasya; udakaśulva ūrdhvaṃgāmī ya udbheda udakasya; tābhyāṃ yathākramaṃ prītisukhe darśayati| abhiṣyandanādayaḥ
paryāyāḥ pūrvavat| nāsty asphuṭam iti nirantarayogāt|

 

(4.1.2.8.1.3) tṛtīye'pi dṛṣṭāntaviśeṣaḥ| tatra
yathotpalādīni
, evaṃ niṣprītikaṃ sukham
tatsaṃprayuktāś ca dharmā āśrayaś ca| niṣprītiko'vitarkāvicāraḥ

 

(p199)

 

samādhir udakasthānīyaḥ| prītir audbilyakarī; tadabhāvān nimagnakośānīty āha|

 

(4.1.2.8.1.4) caturthe'pi dṛṣṭāntaviśeṣaḥ| tatra
pariśuddhena cittenety upekṣāsmṛtipariśuddhisaṃprayuktenādharabhūmikāpakṣālasamatikramāt|
paryavadāteneti svabhūmikasaṃkleśāsvādanābhāvāt kuśalena| gṛhapatidṛṣṭāntaḥ
punaḥ kimartham
?

 

sa hi nipuṇo bhavaty apramattajātīyaś cintakas
tulaka upaparīkṣakaḥ
, na cāsya kaścid avidito
bhavaty āyo vā vyayo vā| evaṃ pariśuddhacaturthadhyānalābhī nipuṇo bhavaty
apramādagāmī sarvārthasaṃvijñāne paṭuḥ| aṣṭotena
(?) vā navote na veti sāratvād daṃśamaśakādīnām
agamyatāṃ darśayati| saśiraḥpādaka iti dvābhyāṃ doṣābhyāṃ gamyaḥ syāt
: vastratanutvān nagnapradeśatvād vā;

tadubhayābhāvaṃ darśayati| evam eva sa tena
pariśuddhena cittena sphuṭaḥ sarveṅjitānām agamyo bhavati
; "kṣamo bhavati śītasyoṣṇasya yāvad dhakkārāṇāṃ
pikkārāṇāṃ parato duruktānāṃ śārīrikāṇāṃ ca vedanānām|

 

(4.1.2.8.1.5) pañcame'pi dṛṣṭātantaviśeṣaḥ| pratyavekṣaṇānimittam
eva sādhu ca suṣṭhu ceti pūrvavyākhyātam eva veditavyam| traiyadhv
[i]kāṃś ca saṃskārān

 

(p200)

 

pratyavekṣate, yena ca pratyavekṣate, tad api pratyavekṣata ity eṣa tatra piṇḍārthaḥ|

 

(4.1.2.8.2.1) katamo'yam āryaḥ samādhiḥ? kathaṃ pañcāṅgikaṃ vyavasthānam?

 

(4.1.2.8.2.2.1) ya caturṣu dhyāneṣv āryāṇāṃ cittaikāgratā
pratyavekṣāvasthāyāṃ ca
, ayam āryaḥ samādhiḥ|

 

(4.1.2.8.2.2.2) caturṇāṃ dṛṣṭadharmasukhavihārādhikārād aṅgatvavyavasthānam|
pratītyasamutpādapratyavekṣaṇādhikārād avaśiṣṭasaṃyojanaprahāṇāya pañcamasyāṅgatvavyavasthānam|
iti dvābhyāṃ kāraṇābhyāṃ tadvyavasthānaṃ draṣṭavyam|

 

(4.1.2.9.0) āryasamyaksamādhiḥ sopaniṣat sapariṣkāraḥ
katamaḥ
?

 

(4.1.2.9.1) tatra kuśalānāsravāryatayāryaḥ|

 

(4.1.2.9.2) tasya pañca mārgāṅgāny upaniṣat: samyagdṛṣṭiḥ samyaksaṃkalpaḥ

samyagvāk samyakkarmāntaḥ samyagājīvaḥ| trayaḥ
pariṣkārāś ca
: samyag-

 

(p201)

 

dṛṣṭiḥ samyagvyāyāmaḥ samyaksmṛtiś ca| tāny
etāny abhisamasyoktāni bhagavatā
: sapta mārgāṅgāny āryasya samyaksamādher upaniṣad
apy ucyate
, pariṣkārā apīti|
yathāyogaṃ tu tāni veditavyāni| tatra pūrvaṃgamānupūrvārthena

pañcānām upaniṣattvam, samādhipariṣkārārthena trayaḥ pariṣkārāḥ|

 

(4.1.2.9.3) kathaṃ samyagdṛṣṭiḥ pūrvaṃgamā bhavati? santi loke'rhantaḥ samyaggatā iti jñātvā naiṣkramye
cchandam utpādayati| samyagdṛṣṭiṃ pratilabhya tataḥ saṃkalpayati naiṣkramyāya
: saṃbādho gṛhāvāsa iti vistareṇa| tataḥ
pravrajitaḥ śīlam ājīvaṃ ca pariśodhayati| te'sya bhavanti
samyagvākkarmāntājīvāḥ|

 

(4.1.2.9.4) tasya caiṣāṃ samyagdṛṣṭyādīnāṃ vipakṣikā
mithyādṛṣṭyādayaḥ pañcāprahīṇā bhavanti| sa etān eva pañca kuśalān dharmān
niśritya pratiṣṭhāya parato ghoṣānvayāc chrutamayiṃ samyagdṛṣṭim utpādayati
tadvipakṣikadharmaprahāṇāya mārgasaṃbhārabhūtāṃ pratyavekṣaṇāyogena
; śrutamayīṃ niśritya cintāma-

 

(p202)

 

yīm; cintāmayīṃ niśritya bhāvanāmayīm utpādayati|
sa tayā samyagdṛṣṭyā mithyādṛṣṭiṃ mithyādṛṣṭito yathābhūtaṃ prajānāti samyagdṛṣṭiṃ
ca samyagdṛṣṭito yāvat samyagājīvaṃ parijñāya mithyādṛṣṭyādiprahāṇāyotsāhaṃ
janayati

samyagdṛṣṭyādyupasaṃpade ca|

 

yena ca tadvipakṣāṇāṃ prahāṇaṃ tāṃ copasaṃpadaṃ
teṣāṃ dharmāṇāṃ samudānayati
, sāsya bhavati samyaksmṛtiḥ| sā ca smṛtiḥ samādhibhāga iti
samādhir ity uktarūpo bhavati| yad antarā ca mithyādṛṣṭyādīn prajahāti samyagdṛṣṭyādīn

upasaṃpādayati, tad antarā prayogamārge mithyāvyāyāmasmṛti api
prajahāti samyagvyāyāmasmṛtī upasaṃpādayati|

 

(4.1.2.9.5) tatprahāṇopasaṃpatsamakālaṃ cāryaḥ
samyaksamādhiḥ paripūrṇo bhavati|

 

(4.1.2.9.6) tatra pūrvaṃgamā prajñadhiśile niyojayati| yaś
ca parato ghoṣānvayo
[yo]n[i]śomanaskāro yac cādhiśīlaṃ śikṣā, tad ubhayaṃ niśritya prayogamārge'dhicittam
adhiprajñaṃ ca śikṣotpadyate| tatra yā samyaksmṛtiḥ
, sādhicittaṃ śikṣā|

yā samyagdṛṣṭiḥ samyagvyāyāmaś ca, sādhiprajñaṃ śikṣā| tāsāṃ tisṛṇāṃ śikṣāṇām
āryasamyaksamādhikāle paripūriḥ|

 

(p203)

 

(4.1.2.10) vajropamaḥ samādhiḥ katamaḥ? yaḥ sarvāntyaḥ śaikṣaḥ samādhiḥ| so'gratvāc
chreṣṭhatvāt sāratvād upakleśānabhibhavanīyatvāt kleśānabhibhavanīyatvāc
(??) ca vajropama ity ucyate| tadyathā vajraṃ sāraṃ
sarvamaṇīnām
, na ca kenacid upalikhyate, sarvāṃś copalikhatīty etad atra

sārūpyaṃ vajreṇa|

 

(4.1.3.1.1) pañca darśanasamāpattayaḥ katamāḥ? iha bhikṣur imam eva kāyam iti vistareṇa
yathāsūtram| darśanasamāpannasyaitā iti darśanasamāpattayaḥ| bhāvanāheyaviṣkambhaṇapratipakṣaḥ
prahāṇapratipakṣaḥ prahāṇapratyavekṣā cety etad etāsāṃ śarīraṃ samastaṃ
veditavyam|

 

(4.1.3.1.2) tatra prathamayāśubhāprāyogikaṃ smṛtyupasthānaṃ
niśrityāntaḥ kāyasyāśubhatāṃ

pratyavekṣate kāmarāgasyāsamudācārāya|
dvitīyayā tad eva niśri-

 

(p204)

 

tya yāvadasthipuruṣapratyavekṣayā bahiḥ
kāyasyāśubhatāṃ  pratyavekṣate tasyaivāsamudācārāya|
iyatā ea sarvāśubhā pratyavekṣitā bhavati|

 

tatrāvidhyāvidhyeti vinīlakādiparīkṣāprakārānupūrvyātikramyety
arthaḥ| pūrvikayāśubhayāntaḥ kāyasya sthitāṃ vartamānām aśubhatāṃ pratyavekṣate
, paścimayā

dharmatāṃ pratividhyati: ayam api kāya evaṃdharmaivaṃbhāgīti(?) vistaraḥ|

 

(4.1.3.1.3) vijñānasrotaḥ pratyavekṣata iti
tasyodayavyayapratyavekṣaṇāt| janmaparaṃparāpratisaṃhdhitaś

ca saṃskārapratyayaṃ vijñānaṃ pratyavekṣate, kṣaṇaparaṃparāpratisaṃdhitaś ca sarāgaṃ
vītarāgam ity evamādiprakāram teṣāṃ teṣāṃ rātridivasānām atyayāt teṣāṃ teṣāṃ kṣaṇalavamuhūrtānām
anekavidhaṃ

bahunānāprakāram anyad evotpadyate'nyan
nirudhyata iti pratyavekṣate|

 

(4.1.3.1.4) tatrāvītarāgaḥ śaikṣa ubhayalokapratiṣṭhitaṃ
pratyavekṣate
, vītarāgaḥ paralokata eva, arhan na kvacit| iyam eṣāṃ prahāṇapratyavekṣā|

 

(4.1.3.2) abhibhvāyatanakṛtsnāyatanasamāpattayaḥ
pūrvoktāḥ|

 

(4.1.3.3.1) asaṃjñāsamāpattiḥ śubhakṛtsnavītarāgasyopary
avītarāgasya niḥsaraṇasaṃjñāpūrvakeṇa manaskāreṇa cittacaitasikānāṃ dharmāṇāṃ
nirodhaḥ|

 

(p205)

 

(4.1.3.3.2) taṃ punaḥ kathaṃ samāpadyate? "saṃjñā rogaḥ, saṃjñā gaṇḍaḥ,

saṃjñā śalyaḥ" iti caturthadhyānasamāpannaḥ saṃjñāvimukhaṃ
manaskāraṃ bhāvayati
, utpannotpannānāṃ saṃjñānāṃ
vaimukhyenāvatiṣṭhate|
"etac chāntam,

etat praṇītam, yadutāsaṃjñikam" ity āsaṃjñike cittaṃ pradadhāti| evaṃ krameṇa
sarvālambanavivekāc cittaṃ nirudhyate|

 

(4.1.3.3.3) iha copapannaḥ samāpadyate ea vyuttiṣṭhate c[a]| [ta]tropa pannaḥ samāpanna eva bhavati; saṃjñotpādāc caiṣāṃ tasmāt sthānāc cyutir
bhavati|

 

(4.1.3.4.1) nirodhasamāpattiḥ katama? ākiṃcanyāyatanavītarāgasya vihārasaṃjñā

pūrvakeṇa manasikāreṇa cittacaitasikānāṃ dharmāṇāṃ
nirodhaḥ|

 

(4.1.3.4.2) tāṃ punaḥ kathaṃ samāpadyate? ākiṃcanyāyatanavītarāgasya naivasaṃjñānāsaṃjñāyatananimittasamāpanno
vā nirodhānimittasamāpanno vā tatra naivasaṃjñānāsaṃjñāyatanasamāpannasya
tadūrdhvaṃ cittam adhyupekṣamāṇasya naivasaṃjñānāsaṃjñāyatanoccalitam
ālambanasaṃniruddhaṃ cittaṃ

nirudhyate| evaṃ nirodhānimittasamāpannasya|

 

(4.1.3.4.3.1) nirodhaṃ samāpadyamānasya dvau dharmau
bahukarau bhavataḥ śamatho vipaśyanā ca| tatra katamaḥ śamathaḥ
? katamā vipaśyanā?

katham etāv eva bahukarau bhavataḥ? śamatho'sminn arthe 'ṣṭāv anupūrvasamāpattayaḥ, vipaśyanāryā prajñā| tadekataravaikalyān na
samāpattiḥ| ubhau bhūtvā bahukarau bhavataḥ|

 

(p206)

 

(4.1.3.4.3.2) nirodhaṃ samāpadyamānasya katham anupūrveṇa
trayaḥ saṃskārā nirudhyante
? dvayam idam: cāro vihāraś ca| tatra
cāre vartamānaḥ kathām api karoti| tatra prathamasya dhyānasya vyāpāro vāksaṃskārasadbhāvāt|
yadā tu vihāram ārabhate
, tadā teṣāṃ dvitīyād
dhyānāt prabhṛty anupūrvasamāpatter anupūrvanirodhaḥ| evaṃ vyutthāne'pi
pratilomam utpattir draṣṭavyā|

 

(4.1.3.4.3.3) nirodhaṃ samāpannasya cittacaitasikā niruddhā
bhavanti| kathaṃ vijñānaṃ kāyād anapakrāntaṃ bhavati
? tasya hi rūpiṣv indriyeṣv apariṇateṣu pravṛttivijñānabījaparigṛhītam
ālayavijñānam anuparataṃ bhavaty āyatyāṃ tadutpattidharmatāyai|

 

(4.1.3.4.3.4) kathaṃ nirodhaṃ samāpadyamānasya naivaṃ
bhavati
: "ahaṃ nirodhaṃ samāpadye""vyuttiṣṭhe"? samāpattikāle nirabhisaṃskāreṇa

cittanirodhāt, vyutthānakāle pūrvaniruddhatvāc cittasya|
kathaṃ pūrvam anena tac cittaṃ pariṣkṛtaṃ bhavati
? tena yair ākāraliṅganimittais tatra samā-

 

(p207)

 

pattir vyutthānaṃ cāsevitaṃ bhavati bahulīkṛtam, teṣāṃ bhāvitatvāt svarasena samāpadyate vyuttiṣṭhate
ca|

 

(4.1.3.4.3.5) kathaṃ nirodhād vyutthitas trīn sparśān spṛṣati: āniñjyam ākiṃcanyam ānimittam? yadbhūyasā tasyāḥ samāpatter vyuttiṣṭhamānas
trividhenālambanena vyuttiṣṭhate
: bhavālambanena viṣayālambanena
nirodhālambanena ca
; taiś ca vyuttiṣṭhamāno
yathākramam eva trīn sparśān spṛśati| tatra bhavālambanena vyuttiṣṭhamānasya na
bhavati cetasa iñjitatvam
: asmīty ayam aham asmīti
vā bhaviṣyāmīti veti vistaraḥ| ata ānijyaṃ sparśaṃ spṛśatīty ucyate| viṣayā

lambanena vyuttiṣṭhamānasya na rāgakiṃcanaṃ
bhavati
, na dveṣakiṃcanaṃ bhavati, na mohakiṃcanam| tasmād ākiṃcanyaṃ sparśaṃ spṛśatīty
ucyate| nirodhālambanena

vyuttiṣṭhamā[naḥ sa] rvanimittānām amanasikārād animittaṃ dhātum
ālambate| tasmād animittaṃ sparśaṃ spṛśatīty ucyate|

 

(4.1._) uktā dhyānavimokṣasamādhisamāpattayaḥ|

 

(4.2.1) yad uktaṃ bhagavatā pratisaṃlayanāya bhikṣavo
yogam āpadyadhvam
(?) adhyātmaṃ cetaḥśamathāyeti, tatra yad viviktāni śayanāsanāny

 

(p208)

 

adhyāvasaty araṇyagato vā yāvan niṣīdati
vistareṇa pratimukhaṃ smṛtim upasthāpya
, idaṃ pratisaṃlayanam; sa cāyaṃ kāyavyavakarṣaḥ| adhyātmaṃ navākārā
cittasthitir adhyātmaṃ cetaḥśamathaḥ
; so'yaṃ cittavyavakarṣaḥ| tatra

pratisaṃlayanam adhyātmaṃ cetaḥśamatham āvahati, adhyātmaṃ cetaḥśamathaḥ punar vipaśyanām|
vipaśyanā kṛtaparijayasya dharmeṣu yathābhūtasaṃprakhyānam āvahati|

 

(4.2.2.1) yad uktaṃ bhagavatā samādhiṃ bhikṣavo
bhāvayata
, apramāṇām,

nipakāḥ pratismṛtā iti, tatra samādhiṃ bhāvayatety uddeśaṃ kṛtvā tasya
triprakārabhāvanāṃ darśayati| tatrapramāṇam iti catvāry apramāṇāni| nipakā

iti nityakāritā nipuṇakāritā ca naipakyam ity
ucyate| pratismṛtā iti catuḥsmṛtyupasthānopasthitacittatāṃ

paridīpayati|

 

(4.2.2.2) kasmāt trividho bhāvanopadeśaḥ? dye ime saṃpadau: laukikī lokottarā ca| tatrāpramāṇabhāvanā
īaukikīm āvahati
, pratismṛtatā lokottarām, naipakyaṃ punar ubhayoḥ kṣiprābhijñatām; ata eva tan madhye ['na]yor(?) upadiṣṭam; etāvac ca trayam upadeṣṭavyam| punar apramāṇam
iti śamathamārgaṃ paridīpayati
, pratismṛtā iti vipaśyanāmārgam, nipakā iti tayoḥ kṣiprasamudāgam[am]ārgam|

punaḥ puṇyagāminīṃ pratipadaṃ nirvāṇagāminīṃ [prajti]padaṃ tayoś ca kṣiprasaṃpattigāminīṃ pratipadaṃ
paridīpayati| pūrvaṃ śamathe kṛtaparijayasyottarakālaṃ

vipaśyanāsahagataṃ samādhiṃ bhāvayato
yathābhūtaṃ

jñeyaṃ saṃkhyāyate(??)|

 

(p209)

 

(4.2.3.0) yad uktaṃ bhagavatā : asti dhyāyī samādhikuśalo na samāpattikuśala
iti vistareṇa sūtroddānagāthā|

 

(4.2.3.1.1) kathaṃ samādhikuśalo bhavati? śūnyatādisamādhi[tra]ye kuśalatvāt|

kathaṃ na samāpattikuśalaḥ? abhibhvāyatanakṛtsnāyatananirodhasamāpattyakuśalatvāt|

kathaṃ samāpattikuśalo bhavati na samādhikuśalaḥ? daśānāṃ kṛtsnāyatanasamāpattīnāṃ kuśalo
bhavati samāpattaye vyutthānāya vāsaṃjñāsamāpatteś ca
, na tu trayāṇāṃ samādhīnām| ubhayoḥ kuśalatvād
ubhayakuśalaḥ
,

nobhayoḥ kuśalatvān nobhayakuśalaḥ| evam etā
yathoktāḥ samādhi samāpattayaḥ
, yatra yo yujyate, tatha(?) yojayitavyāḥ|

 

(p210)

 

(4.2.3.1.2) punar āha: samādhikuśalo bhavati|  samādhiṃ nāmapadavyañjanaśo jānīte, no tu tāny ākāraliṅganimittāni tasyāḥ
samāpatteḥ
, yaiḥ samāpadanaṃ

bhavati| kathaṃ samāpattikuśalo bhavati na
samādhikuśalaḥ
? yathāpīhaikatya ekatyasya
samādher ākāraliṅganimittāni jānīte
, yaiḥ samāpadyate, tathā samāpannaś

ca taṃ samādhiṃ nāmapadavyañjanaśo na jānīte: "imaṃ cemaṃ cāhaṃ samādhiṃ samāpannaḥ" iti| santi ca tāni samādhiśatāni sahasrāṇi ca, yāni bodhisattvaḥ

samāpadyate, na ca teṣāṃ nāmapadavyañjanakāyāṅ jānīte: "imaṃ cemaṃ cāhaṃ samādhiṃ samāpannaḥ" iti, yāvan na buddhāt paramapāramiprāpte[bh]yo

vā bodhisattvebhyaḥ śṛṇoti svayaṃ vā
pāramiprāpto
(?) bhavati|

 

(4.2.3.2) sthitiḥ katamā? yair ākāraliṅganimittaiḥ samāpadyate, tāni sūdgṛhītāni bhavanti| teṣāṃ sūdgṛhītatvād
yāvad ākāṅkṣati tāvat samāpannas tiṣṭhati
, na ca tasmāt samādheḥ parihīyate| iti yaḥ
samāpannasya vihāraḥ
, ya cāparihāṇiḥ, iyaṃ

dvividhā sthitiḥ|

 

(4.2.3.3.1) vyutthānaṃ katamat? yathāpīhaikatyo yair ākāraliṅganimittaiḥ
samāpadyate
, tāny amanasikṛtyāsamāhitabhūmikaṃ
vikalpaśarīrāsaṃgṛhītaṃ

samāhitabhūmivisabhāgaṃ dharmaṃ manasikaroti|

 

(p211)

 

(4.2.3.3.2.1) sa tasmāt samādher vyuttiṣṭhata itikaraṇīyahetor
vāvaśyakaraṇīyahetor vābhyupagamakaraṇīyahetor vā| tatretikaraṇīyaṃ tadyathā
cīvarapātrapariṣkārakarma| tatrāvaśyakaraṇīyam uccāraprasrāvapiṇḍapātādicaryā
gurūpasthānaṃ ca| tatrābhyupagamakaraṇiyaṃ yathāpi kasyacit pratijñātaṃ
bhavati| sa parasmā
(?) abhyupagamena kvacid
vyāpriyate|

 

(4.2.3.3.2.2) samāpattyantaraṃ vā punaḥ samāpattukāmo
bhavati
, tato vyuttiṣṭhate|

(4.2.3.4.1) tatra katama ākārāḥ? yathālambanam ākārayan samāpadyata
audārikaśāntarogagaṇḍaśalyānityādyākārā iti tatra tatra
(?) samādhau ya ākārāḥ|

 

(4.2.3.4.2) liṅgāni katamāni? yadāsannasamāpanno(?) bhavati samāpatteḥ, tadā

tasya samāpattiliṅgāny utpadyante, yair asau jānāti: "na cirād aham evaṃr[u]paṃ caivaṃrūpāṃ ca samāpattiṃ samāpatsye vā
samāpadye vā
" iti| yo'py asyācāryo
bhavati
, so'pi tair jānāti: "na cirād ayam evaṃrūpāṃ caivaṃrūpāṃ ca samāpattiṃ
samāpatsyate
" iti|

 

(p212)

 

(4.2.3.4.3.1) nimittāni katamāni? dve nimitte: ālambananimittaṃ nidānanimittaṃ ca|

 

(4.2.3.4.3.2.1) tatrālambananimittaṃ vikalpaśarīram, yenālambanena samāpadyate|

 

(4.2.3.4.3.2.2) nidānanimittaṃ yena samādhisaṃbhāreṇa samāpadyate, tadyathānulomika upadeśaḥ, samādhisaṃbhāropacayaḥ, bhāvanāsahagataś chandaḥ, saṃvignacittatā, vikṣepāvikṣepaparijñāvadhānam, parataś cāsaṃghaṭṭo manuṣyād vāmanuṣyād vā
śabdakṛto vā vyāpārakṛto vā|

 

(4.2.3.5.1) kalyatā katamā? saced asya samādhiḥ saṃskārābhinigṛhīto
bhavati vārivad dhṛto na
(?) dharmatābhinigṛhīto na
śānto na praṇīto na pratiprasrabdhalabdhamārgo na cetasa ekotībhāvādhigataḥ
, nāsya samādhiḥ kaīyo bhavati
yathāsukhavihārāya| viparyayāt kalyo bhavati|

 

(4.2.3.5.2) kathaṃ saṃskārābhinigṛhīto bhavati? praṇidhānasahagatayā cetanayā bahirdhā cittaṃ
nigṛhya tasmin samādhau samavadadhāti
; sa cāsya manaskāras

tathābhūtasya sābhogavāhano bhavati| yathā
bahirdhā prasaraṃ na dadati
,

evaṃ vārivad dhṛto bhavati| kathaṃ
dharmatābhinigṛhīto bhavati
? adhastād

audārikadharmatā dṛṣṭā bhavati, upariṣṭāc chāntadharmatā| śāntaḥ praṇītaḥ
prati-

 

(p213)

 

prasrabdhalabdhamārgaś ce[ta]sa ekotibhāvādhigato yathāryaḥ pañcajñānikaḥ

samādhiḥ|

 

(4.2.3.6) gocaraḥ katamaḥ? yaḥ samādher viṣayaḥ, yasmāt pareṇa samāpanno

na jānīte, tadyathā pratha[ma]dhyānasamāpanno dvitīyaṃ dhyānaṃ na paśyati|
evam indriyapudgalātikrāntam api na jānīte|

 

(4.2.3.7) abhinirhāraḥ katamaḥ? viśālapadavyañjanārthābhisaṅkṣepo vaiśeṣikaguṇābhiniṣpādanaṃ
ca|

 

(4.2.3.8.1) samādhisāṃpreyaṃ katamat? tadyathā hryapatrāpyaṃ premagauravaṃ śraddhā
yoniśomanaskāraḥ smṛtisaṃprajanyaṃ indriyasaṃvaraḥ śilasaṃvaro'viprati
[sa]rādayaś ca yāvat sukhaparyavasānāḥ; yathā(?) sukhitasya

cittaṃ samādhīyate|

 

(p214)

 

(4.2.3.8.2) viparyayād asāṃpreyaṃ veditavyam|

 

(4.2.3.8.3) sāṃpreyāsāṃpreyaṃ yathāpi tad eṣāṃ
hryapatrāpyādīnāaṃ kenacit samanvāgato bhavati kenacid asamanvāgataḥ
: hrīmān bhavaty apatrāpī, no tu

premagauraveṇa yukta iti vistaraḥ|

 

(4.2.3.9.1) āyaḥ katamaḥ? pratilabdhasya samādher vṛddhiḥ|

 

(4.2.3.9.2) apāyaḥ katamaḥ? yā samādher hāniḥ|

 

(4.2.3.9.3) upāyaḥ katamaḥ? yas tadubhayagāmī mārgaḥ|

 

(4.2.3.10) śamathaḥ pragraha upekṣa yathā
śamathādinimitteṣūktās tathaiva veditavyāḥ|

 

(4.2.4.0) asti dhyāyī saṃpattim eva samānāṃ vipattiṃ
pratyeti vistareṇa catusparivartadhyāyivibhaṅgasūtram|

 

tatra dvayoḥ kālayor viparyāsaḥ parijñeyaḥ: hīyamāne ca samādhau viśeṣagamane ca| tatra
hānigāmī mārgo hāniś ca vipattiḥ
; viśeṣagāmī mārgo viśeṣagamanaṃ ca saṃpattiḥ|

 

(4.2.4.1.1) katham asya bhavati: "hīyate me vivekajaṃ prītisukham, parihīyate me samādhiḥ " iti? iha dhyāyino bhāvanānvayāt tac cittaṃ
śāntapravaṇam| ity

upekṣānugatatvāt prathamadhyānād
dvitīyadhyānasāmantakaṃ praviśati| sa ca

 

(p215)

 

tasyākuśalo bhavati| sa tasyām avasthāyāṃ
prathamadhyānabhūmikaṃ ca

prītisukhaṃ samatikrānto bhavati
dvitīyadhyānabhūmikaṃ cāsaṃprāptaḥ| tasyaivaṃ bhavati
: "hīyate me vivekajaṃ prītisukham"| tac cittaṃ tasmāt pratisaṃharati|

tena dhyāyinā sa viparyāsas tatra parijñātavyaḥ|

 

(4.2.4.1.2) kathaṃ hīyamāne samādhau viparyāsaḥ parijñātavyaḥ? ihaikatyo lābhī bhavati
prathamadhyānasamāpatter nirvāṇam ārabhya saṃbhṛtasaṃbhāraś ca bhavati| sa
(?) tāṃ nirvāṇe paripūrṇasaṃbhāratām āgamya tena
hetunā tena

pratyayena tadāvedhāt svarasena cāsyaivaṃrūpāḥ
saṃjñāmanasikārāḥ samudācaranti
, yaiḥ saṃjñāmanasikārair yat tatra bhavati rūpagataṃ vā yāvad
vijñānagataṃ vā
, tad asya rogataḥ khyāti
yāvad anātmataḥ khyāti| taṃ ca saṃ jñāmanasikāram

āgamyāsya tadanantaraṃ tal laukikasamāpattijaṃ
prītisukhaṃ na samudācarati
, yena tv asyaivaṃ bhavati: "parihīyate me samāpattijo' nugrahaḥ sāśrayaḥ" iti|

 

(p216)

 

tasmāc ca mānasaṃ vyāvartayati| evaṃ hi
dhyāyinā hīyamāne samādhau viparyāsaḥ parijñadtavyaḥ|

(4.2.4.1.3) kathaṃ hīyamāne samādhāv aviparyāsaḥ
parijñātavyaḥ
? ihaikatyaḥ

prathamadhyānasamāpattyā saṃtuṣṭo bhavati
nottari vyāyacchate tāṃ cāsvādayati| sa tasya bhavati kāmasahagataḥ saṃjñāmanasikāraḥ
, kāmadhātor āsannasamāpanno yena parihīyate|
sāsya vipattiḥ
; tāṃ ca vipattitaḥ
pratyeti| tatra

tenāviparyāsaḥ parijñātavyaḥ| punas tayā
dhyānasamāpattyātmānam utkarṣayati

parān paṃsayati: "aham asmi lābhī dhyānasamāpatteḥ, anye na tathā" iti| so'sya bhavati kāmasahagataḥ saṃjñāmanasikāraḥ; yataś ca tatparyavasthānaṃ vivardhayati
ghanīkaroti
, sa tasmāt samādheḥ
parihīyate| sā cāsya vipattiḥ
; tāṃ ca

vipattitaḥ pratyeti| punar lābhī bhavati
dhyānasamāpatteḥ
; tena cāsya pare saṃbhā
vayanti rājāno vā rājamahāmātrā vā
, te cainaṃ satkurvanti| sa tasmāt samādher

vyutthitas tatpratisaṃyuktam anuvitarkayati|
so'sya bhavati kāmasahagataḥ saṃjñāmanasikāraḥ
; yataś ca tatparyavasthānaṃ vivardhayati
pūrvavat| evaṃ hi dhyāyinā hīyamāne samādhāv aviparyāsaḥ parijñātavyaḥ|

 

(4.2.4.1.4) dvitīyaḥ punar aviparyāsaḥ
prathamaviparyāsaviparyayeṇa veditavyaḥ|

 

(p217)

 

(4.2.4.2) (?) ta ete bhavanti viparyāsāviparyāsādhiṣṭhāne
catvāraḥ parivartāḥ|

 

(4.2.5.0) caturvyavacāro dhyāyī caturbhir ākāraiḥ
samādhiṃ vyavacārayati
: " ayaṃ samādhir hānibhāgīyo yāvan
nirvedhabhāgīyaḥ
" iti| kathaṃ punar
vyavacārayati
?

"ayaṃ hīnaḥ, ayaṃ śreyān, ayaṃ śreyastaraḥ, ayaṃ śreyastamaḥ" iti yathākramam| kathaṃ punaḥ kṛtvā?

(4,2.5.1) ihāyaṃ dhyāyī prathamād dhyānād vyutthitas tad
dhyānaṃ na tāvat samāpattukāmo bhavati| sa tāny ākāraliṅganimittāni na
manasikaroti
, kāmasahagatāś

ca saṃjñāmanasikārāḥ samudācaranti yathoktāḥ; vyutthitasyāpi cānusmaraṇāsvādanā bhavati|
tasmin samaye dhyāyinā samādher hīnatā vyavacārayitavyā|

 

(p218)

 

(4.2.5.2) punar aparaṃ dhyāyī vyutthitaḥ
prathamadhyānānulomikīṃ dharmadeśanāṃ

labhate|

sa ca ye prathamasya dhyānasyākārādayaḥ, teṣāṃ sādhu ca suṣṭhu ca nimittaṃ sūdgṛhītaṃ
karoti
, yathāsya pratilabdhasya
dhyānasya sthitir bhavaty asaṃpramoṣayogena| iyaṃ tadanudharmā smṛtiḥ
sthitibhāgīyā| tasmin

samaye veditavyam: "ayaṃ me samādhiḥ śreyān, tiṣṭhati me samādhiḥ, na hīyate, na viśeṣāya, na nirvedhāya paraiti"|

 

(4.2.5.3) punar aparaṃ dhyāyī vyutthito labhate
dvitīyadhyānānulomāṃ dharmadeśanām| tasya tāṃ śrutvā
dvitīyadhyānasamāpattimārgasahagatāḥ saṃjñāmanasikārāḥ samudācaranti| sa tasmin
samaye vyavacārayati
: "ayaṃ me

samādhiḥ śreyastaraḥ, na hānāya, na sthitaye, api tu viśeṣāya, na nirvedhāya paraiti" iti|

 

(4.2.5.4) punar ayaṃ vyutthito duḥkhādisatyapratisaṃyuktāṃ
dharmadeśanāṃ śṛṇoti| tasya tāṃ śrutvā duḥkhādisatyasahagatāḥ saṃjñāmanasikārāḥ
samudācaranti

 

(p219)

 

nirvedhabhāgīyāḥ| sa tasmin samaye
vyavacārayati
: "ayaṃ me samādhiḥ śreyastamaḥ, na hānāya, na sthitaye, na viśeṣāya, api tu nirvedhāya paraiti"|

 

(4.2.6) yad uktam: cakṣuś ca bhavati rūpāṇi ca yāvan manaś ca
dharmāś ca
, atha ca punar bhikṣur
imān dharmān sataḥ saṃvidyamānān na pratisaṃvedayati| saṃjñi tāvan na pratisaṃvedayate
, prāg evāsaṃjñīti|

kathaṃ punaḥ kṛtvā?

 

iha bhikṣuḥ prathamaṃ dhyānam upasaṃpadya
viharati| tena ca cakṣur yāvad dharmā vidūṣaṇābhibhavenābhibhūtā
(?) bhavanti| sa na cakṣuṣi cakṣuḥsaṃjñī

 

(p220)

 

bhavati, saṃjñī ca bhavati, yāvan na dharmeṣu dharmasaṃjñī bhavati, saṃjñī ca bhavati| kathaṃ saṃṅī bhavati? cakṣurādīni duḥkhato manasikaroti samudayato
vā rogādito vā| sa tān dharmān svalakṣaṇena na pratisaṃvedayate| evaṃ yāvad ākiṃcanyāyatanāt|
ayaṃ cānāsravo manaskāraḥ|

 

katham asaṃjñī na pratisaṃvedayate? sarvanimittānām amanasikārān nirodhaṃ śāntato
manasikaroti| yā sarvanimittāpagatā saṃjñā
, saivātrāsaṃjñābhipretā, yā ca nirodhasamāpannasya sarveṇa sarvaṃ saṃjñānām
apravṛttiḥ|

 

(4.2.7.0) catvāro mārgoddeśāḥ|

 

(4.2.7.1.1) kathaṃ tathāniṣaṇṇo dharmān vicinoti
pravicinoti
? iha bhikṣur

lābhī bhavati prathamadhyānādīnām adṛṣṭatyaś ca
bhavati| tena ca saddharmaśravaṇabāhuśrutyābhyāṃ

kṛtaṃ(?) bhavati| so'bhiniṣīdann eva taṃ samādhiṃ

niśritya duḥkhādisatyābhisamayaṃ karoti|
so'dhicittaṃ niśrityādhiprajñe yogaṃ karoti|

 

(p221)

 

(4.2.7.1.2) punar aparaṃ duḥkhaṃ yathābhūtaṃ prajānāti
yāvan mārgam
; no tu

lābhī bhavati prathamadhyānādīnām(?)| so'bhinisīīdann eva dharmān vicinoti| [sa ta]d evādhiprajñāṃ niśṛtyādhicitte yogaṃ karoti|

(4.2.7.1.3) tṛtīyā ubhayor lābhī bhavati| tasya śamathavipaśyane
ubhe miśrībhūte samayugaṃ vartete|

 

(4.2.7.1.4) caturthaḥ pūrvam eva lābhī bhavati(?) prathamadhyānadīnāṃ; na tv anena saddha[rmaśra]vaṇena kṛtaṃ(?) bhavati na bāhuśrutyena| sa śāstur antikād
anyatamasya vā guror dharmaṃ śṛṇoti satyāni vādhikṛtyāvaśiṣṭasaṃyojanaprahāṇaṃ
vā| satyāni vābhisamety arhattvaṃ vā prāpnoti| so'dhigacchati prītiprāmodyam
udāraṃ k
[u]śalaṃ naiṣkramyopasaṃhitam| sa tena
dharmauddhatyābhinigṛhītena cetasā niṣīdati
; tathāniṣaṇṇaś ca tac cittaṃ sthāpayati
dhyānasamāpattivihārataḥ|

 

(p222)

 

(4.2.7.2) tatra prathamo mārgoddeśo
darśanamārgābhinirhāram ārabhya
,

dvitīyatṛtīyo bhāvanāmārgābhinirhāram ārabhya, caturtha ubhayābhinirhāram ārabhya|

 

(4.2.8.0) catvāri viśuddhipradhānāni viśuddhaye
pradhānānīti kṛtvā| katamā viśuddhiḥ
? katamat pradhānam? yeṣāṃ śīlādīnāṃ pratilabdhādhigatābhinirhṛtānāṃ
paripūriḥ
, yaś cānugrahaḥ, iyaṃ viśuddhiḥ| yena vīryārambheṇāparipūrṇaṃ
paripūrayati
, tat pradhānam|

 

(4.2.8.1) katamā śīlaparipūriḥ katamo'nugrahaḥ? ihaikatyaḥ śīlavān viharati prātimokṣasaṃvarasaṃvṛtaḥ, na tv ācāragocarasaṃpannaḥ, nāṇumātreṣv avadyeṣu

bhayadarśī| tasya tac chīlam aparipūrṇaṃ
bhavati| yadā punaḥ sarvam etad bhavati
, tadā paripūrṇaṃ bhavati| iyaṃ śīlaparipūriḥ|
yāsya dīrghakālābhyāsād indriyair guptadvārasya viharato vistareṇa yāvat tasmiñ
śīle tanmayatā tatprakṛtyavasthāyitā
, ayam anugrahaḥ|

 

(4.2.8.2) samādheḥ paripūriḥ: prayoganiṣṭhāphalaṃ yadi prāpnoti caturthe vā
dhyāne
, paripūriḥ| arvāg aparipūrṇo
bhavati| anugrahaḥ katamaḥ
? labdhasya samādher yottaratra pariśuddhiḥ: na cāsya samādhiḥ saṃskārābhinigṛhīto(?) bhavatīti vistaraḥ|

 

(4.2.8.3) katamā dṛṣṭiparipūriḥ? katamo'nugrahaḥ? parato ghoṣānvayād yoniśomanasikārāc
cotpadyate samyagdṛṣṭiḥ| tayā duḥkhaṃ prajānāti yāvan mārgam
, no tu yathābhūtam; na tāvat paripūrṇā bhavati samyagdṛṣṭiḥ| yadā
tu yathābhūtaṃ

 

(p223)

 

prajānāti, tadā paripūrṇā bhavati| anugrahaḥ punaḥ: so'pareṇa samayenāsravāṇāṃ kṣayād iti vistaraḥ|

 

(4.2.8.4) kā vimukteḥ paripūriḥ? ko'nugrahaḥ? ya [śai]kṣeṇa jñānadarśanena rāgādibhyo vimuktiḥ, sāparipūrṇā| yāśaikṣeṇa, sā paripūrṇā| anugrahaḥ| punaḥ: yathāsya carato yathā viharatas tasmād dṛṣṭadharmasukhavihārān
na parihāṇir bhavati|

 

(4.2.9.0) cetoviśuddhipratlpannakena bhikṣuṇā kālena
kālaṃ pañca nimittāni

manasikartavyānīti sūtram| adhicittaṃ prayuktaś
cetoviśuddhipratipannakaḥ| tasyākuśalāḥ kāmādivitarkāś ca
[jna]tyādivitarkāś cāntarāyā bhavanti|

sa ca trividhaḥ pudgalo mṛdumadhyādhimātravitarkacaritabhedāt|

 

(4.2.9.1.1) prathamasyānyanimittamanasikārāt
tadvitarkāsamudācāro bhavati|

 

(4.2.9.1.2) dvitīyasya vitarkādīnavadarśanād asmṛtyamanasikārād
vā| katham asmṛtyamanasikāraṃ karoti
? adhyātmacittasthāpanādibhiḥ|

 

(4.2.9.1.3) tṛtīyasya pudgalasya naiva sarveṇa sarvaṃ
prathamato bhavaty asamudācāraḥ| tena śanair vitarkasaṃskārasraṃsanaṃ
(??) kartavyaṃ yathaudārikapraśamanāt krameṇa viṣkambhaṇārtham|
tenā
[py aśaknuvan(?) vi-

 

(p224)

 

tarkamārgeṣu (?) vitarkālam]baneṣu cittam udvejayaty uttrāsayati| udvejya
saṃvegasahagatena cittena tadbahulamanasikāratayā tad vitarkasahagataṃ cittaṃ
saṃtāpayaty abhinigṛhṇāti|

 

(4.2.9.2) ta ete trayāṇāṃ pudgalānāṃ pañcakārā bhavanti|

 

(4.2.10.0) yad uktaṃ bhagavatā pāṃsudhāvakasūtre
jātarūpaviśuddhisādharmyeṇa cittaviśodhanam
, tat kathaṃ draṣṭavyam?

 

(4.2.10.1.1) trividhā hi jātarūpaviśuddhiḥ: upakleśaviśuddhiḥ saṃgrahaviśuddhiḥ karmaṇyatāviśuddhiś
ca|

 

(4.2.10.1.2) tatropakleśaviśuddhir gotrasthasya
jātarūpasyaudārikamadhyasūkṣmopakleśāpanayād

yāvac chuddhā eva suvarṇasikatā avaśiṣṭā
bhavantīti| tatra

saṃgrahaviśuddhiḥ yā tāsāṃ evāvartanasaṃvartanāt|
tatra karmaṇyatāviśuddhiḥ saṃvartitasya prabhaṅguratādidoṣaviśodhanāt|

 

(4.2.10.2.1) tatra yathā jātarūpaṃ gotrastham, evaṃ gotrasthaś cetoviśuddhipratipannako draṣṭavyaḥ, yo bhavyaḥ parinirvāṇāyābhinirvide| sa punaḥ
kuta upādāya cetoviśuddhipratipannakaḥ
? yata upādāya śraddhāṃ pratilabhate, yayā niṣkrāmati|

 

(4.2.10.2.2.0) tasyāgārikāvasthāyāṃ naiṣkramyāvasthāyāṃ ca
traya upakleśā bhavanti
: audārikādayaḥ|

 

(p225)

 

(4.2.10.2.2.1) tatra dvāv āgārikasya naiṣkramyavibandhaṃ
kurvataḥ
: karmāntāś cākuśalāḥ, yat kāyavāgduścaritaṃ ratisthānīyam, dṛṣṭiś ca pāpikā: na santi loke'rhantaḥ samyaggatā iti| seyaṃ
śraddhāpratilambhāt pūrvaṃ tadantarāyakarī|

 

(4.2.10.2.2.2) kāmādivitarkā niṣkrāntasyābhirativibandhāḥ|

 

(4.2.10.2.2.3) [jñā]tyādivitarkā abhiratasya
kuśaladharmabhāvanāsātatyāya vibandhāḥ| teṣāṃ prahāṇāt
kuśaladharmabhāvanāsātatyasaṃpādanāc chuddhaṃ cittaṃ

bhavati savitarkaṃ savicāram, yathā śuddhāḥ suvarṇasikatā asaṃvartitāḥ|

iyaṃ cittasyopakleśaviśuddhir jātarūpasārūpyeṇa|

 

(4.2.10.2.3) sa vitarkavicārānāṃ vyupaśamād yāvac caturthaṃ
dhyānam upasaṃpadya viharatīti
, iyaṃ cittasya saṃgrahaviśuddhir avitarkāvicārasamādhisaṃgrahāt,

jātarūpasyevāvartanasaṃvartanāt|

(4.2.10.2.4) sacet samādhlr na saṃskārābhinigṛhīto
bhavatīti vistareṇa
, iyaṃ cittasya karmaṇyatāviśuddhir
abhijñeyeṣu dharmeṣu yatheṣṭapariṇāmanāt
, jātarūpasy[e]va prabhaṅguratādidoṣāpanayanāt|

 

(4.2.11) punas trīṇi nimittāni manasikartavyānīty
uktam| kālena kālaṃ śamathādīni
, na tv ekāntena,  layādipratipakṣartham|
tatra śamathapragrahayor akṛtaparikarmasya tadekāṃśabhāvanā īayauddhatyanimittam|
so'yaṃ prayo-

 

(p226)

 

gamārgaḥ| kālena kālam upekṣānimittam ity ayaṃ
niṣpattimārgakālaḥ| tasyāpy ekāṃśabhāvanāt pratītyasamutpādasatyapravicayākaraṇān
na samyak cittaṃ

samādhīyata āsravāṇāṃ kṣayāya; sa cānabhisamitāni satyāni nābhisameti, abhisamiteṣu vāsravakṣayaṃ na prāpnoti|
dvābhyāṃ samādhipariniṣpattimārgaḥ
,

tṛtīyena samādhiṃ niśrityāsravakṣayamārgaḥ
samāsataḥ paridīpitaḥ kālena kālaṃ sarveṣaṃ manasikārāt|

 

(4.2.12.0) catvāro dharmāḥ śāsanasaṃgrahāya saṃvartante: prāvivekyaṃ bhāvanā bhāvanāphalaṃ śāsanāsaṃbhedaś
ca|

 

(4.2.12.1) tatra prāvivekyam [a]raṇyāni vṛkṣamūlāni śūnyāgārāṇi|

 

(4.2.12.2) bhāvanā: tatra gatena dvau dharmau bhāvayitavyau: śamatho vipaśyanā ca| śamatha āsevito
vipaśyanām āgamya vimucyata iti yathāpi tal lābhī bhavati prathamasya
[dhyāna]sya yāvac caturthasya| sa taṃ samādhiṃ niśritya
duḥkhaṃ yathābhūtaṃ prajā
[]ti yāvan mārgam| tasya tāṃ vipaśyanām āgamya
darśanaprahātavyebhyaḥ kleśebhyaś cittaṃ vimucyate| kathaṃ

vipaśyanāsevitā śamatham āgamya vimucyate? ihaikatyo duḥkhaṃ yathābhūtaṃ prajānāti yāvan
mārgam| so'dhiprajñaṃ niśritya dhyānam utpādayati| tasya taṃ śamatham āgamya
bhāvanāprahātavyebhyaḥ kleśebhyaś cittaṃ vimucyate|

 

(4.2.12.3) evaṃ śamathavipaśyanāparibhāvitaṃ dhātuṣu
vimucyate| tatra darśanaprahātavyasarvasaṃskāraprahāṇaṃ prahāṇadhātuḥ|
bhāvanāheyaprahānaṃ

virāgadhātuḥ| sarvopadhinirodho nirodhadhātuḥ|
idaṃ bhāvanāphalam|

 

(4.2.12.4) tatra śāsanāsaṃbhedaḥ śāstuḥ śrāvakāṇāṃ
cārthenārthaḥ padena padaṃ vyañjanena vyañjanaṃ saṃsyandate sameti
; na tu yathānya-

 

(p227)

 

tīrthikānāṃ nānā[ne]kabhinnamatikatā prajñāyata iti|
yadutāgrapadair iti pūrvapadaiḥ
; yair evaikaḥ pṛṣṭo bhavati, yadi tair eva dvitīyaḥ pṛcchyeteti;

athaikaḥ skandhān ārabhya pṛṣṭaḥ syāt, dvitīyo'nyad ārabhya pṛcchyeta, nāgrapadaiḥ saṃsyandate|

 

(_) yogācārabhūmau samāhitā bhūmiḥ samāptā|

 





















































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(p228)